Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *(w)r̥šabʰás, from Proto-Indo-European *wr̥sn̥-bʰó-s, from *wérsēn (male animal; manly man).

Cognate with Avestan 𐬀𐬭𐬆𐬱𐬀𐬥 (arəšan), Ancient Greek ἄρσην (ársēn), Old Armenian առն (aṙn), Latin verrēs (boar). Also related to वृषभ (vṛṣabhá), वृषन् (vṛṣan).

Pronunciation edit

Noun edit

ऋषभ (ṛṣabhá) stemm

  1. a bull
  2. a male animal of any kind
  3. the best, excellent and the most powerful of any kind or race

Declension edit

Masculine a-stem declension of ऋषभ (ṛṣabhá)
Singular Dual Plural
Nominative ऋषभः
ṛṣabháḥ
ऋषभौ / ऋषभा¹
ṛṣabhaú / ṛṣabhā́¹
ऋषभाः / ऋषभासः¹
ṛṣabhā́ḥ / ṛṣabhā́saḥ¹
Vocative ऋषभ
ṛ́ṣabha
ऋषभौ / ऋषभा¹
ṛ́ṣabhau / ṛ́ṣabhā¹
ऋषभाः / ऋषभासः¹
ṛ́ṣabhāḥ / ṛ́ṣabhāsaḥ¹
Accusative ऋषभम्
ṛṣabhám
ऋषभौ / ऋषभा¹
ṛṣabhaú / ṛṣabhā́¹
ऋषभान्
ṛṣabhā́n
Instrumental ऋषभेण
ṛṣabhéṇa
ऋषभाभ्याम्
ṛṣabhā́bhyām
ऋषभैः / ऋषभेभिः¹
ṛṣabhaíḥ / ṛṣabhébhiḥ¹
Dative ऋषभाय
ṛṣabhā́ya
ऋषभाभ्याम्
ṛṣabhā́bhyām
ऋषभेभ्यः
ṛṣabhébhyaḥ
Ablative ऋषभात्
ṛṣabhā́t
ऋषभाभ्याम्
ṛṣabhā́bhyām
ऋषभेभ्यः
ṛṣabhébhyaḥ
Genitive ऋषभस्य
ṛṣabhásya
ऋषभयोः
ṛṣabháyoḥ
ऋषभाणाम्
ṛṣabhā́ṇām
Locative ऋषभे
ṛṣabhé
ऋषभयोः
ṛṣabháyoḥ
ऋषभेषु
ṛṣabhéṣu
Notes
  • ¹Vedic

Descendants edit

See also edit

Zodiac signs in Sanskrit (layout · text)
       
मेष (meṣa) ऋषभ (ṛṣabha) मिथुन (mithuna) कर्कटक (karkaṭaka)
       
सिंह (siṃha) कन्या (kanyā) तुला (tulā) वृश्चिक (vṛścika)
       
धनु (dhanu) मकर (makara) कुम्भ (kumbha) मीन (mīna)