Sanskrit edit

Alternative forms edit

Etymology 1 edit

From the root विद् (√vid-) (see there for more related words), from Proto-Indo-European *weyd- (to know, see, find), +‎ -ई () (< PIE *-ih₂). Compare वेद (véda), वेत्ति (vétti).

Pronunciation edit

Noun edit

वेदि (védi) stemf

  1. knowledge, science
  2. seal ring (L.)
Declension edit
Feminine i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदिः
védiḥ
वेदी
védī
वेदयः
védayaḥ
Vocative वेदे
véde
वेदी
védī
वेदयः
védayaḥ
Accusative वेदिम्
védim
वेदी
védī
वेदीः
védīḥ
Instrumental वेद्या / वेदी¹
védyā / védī¹
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदये / वेद्यै² / वेदी¹
védaye / védyai² / védī¹
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदेः / वेद्याः² / वेद्यै³
védeḥ / védyāḥ² / védyai³
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदेः / वेद्याः² / वेद्यै³
védeḥ / védyāḥ² / védyai³
वेद्योः
védyoḥ
वेदीनाम्
védīnām
Locative वेदौ / वेद्याम्² / वेदा¹
védau / védyām² / védā¹
वेद्योः
védyoḥ
वेदिषु
védiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun edit

वेदि (vedi) stemm

  1. learned man, teacher, pandit (L.)
Declension edit
Masculine i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदिः
védiḥ
वेदी
védī
वेदयः
védayaḥ
Vocative वेदे
véde
वेदी
védī
वेदयः
védayaḥ
Accusative वेदिम्
védim
वेदी
védī
वेदीन्
védīn
Instrumental वेदिना / वेद्या¹
védinā / védyā¹
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदये
védaye
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदेः / वेद्यः¹
védeḥ / védyaḥ¹
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदेः / वेद्यः¹
védeḥ / védyaḥ¹
वेद्योः
védyoḥ
वेदीनाम्
védīnām
Locative वेदौ / वेदा¹
védau / védā¹
वेद्योः
védyoḥ
वेदिषु
védiṣu
Notes
  • ¹Vedic

Etymology 2 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun edit

वेदि (védi) stemf

  1. raised ground used for a sacrificial altar (RV., etc.)
  2. veranda shaped as an altar ground and used for weddings etc. (Kāv., Kathās.)
  3. pedestal, stand, base (MBh., Kāv., etc.)
Declension edit
Feminine i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदिः
védiḥ
वेदी
védī
वेदयः
védayaḥ
Vocative वेदे
véde
वेदी
védī
वेदयः
védayaḥ
Accusative वेदिम्
védim
वेदी
védī
वेदीः
védīḥ
Instrumental वेद्या / वेदी¹
védyā / védī¹
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदये / वेद्यै² / वेदी¹
védaye / védyai² / védī¹
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदेः / वेद्याः² / वेद्यै³
védeḥ / védyāḥ² / védyai³
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदेः / वेद्याः² / वेद्यै³
védeḥ / védyāḥ² / védyai³
वेद्योः
védyoḥ
वेदीनाम्
védīnām
Locative वेदौ / वेद्याम्² / वेदा¹
védau / védyām² / védā¹
वेद्योः
védyoḥ
वेदिषु
védiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun edit

वेदि (védi) stemn

  1. Jasminum auriculatum (L.)
Declension edit
Neuter i-stem declension of वेदि (védi)
Singular Dual Plural
Nominative वेदि
védi
वेदिनी
védinī
वेदीनि / वेदि¹ / वेदी¹
védīni / védi¹ / védī¹
Vocative वेदि / वेदे
védi / véde
वेदिनी
védinī
वेदीनि / वेदि¹ / वेदी¹
védīni / védi¹ / védī¹
Accusative वेदि
védi
वेदिनी
védinī
वेदीनि / वेदि¹ / वेदी¹
védīni / védi¹ / védī¹
Instrumental वेदिना / वेद्या¹
védinā / védyā¹
वेदिभ्याम्
védibhyām
वेदिभिः
védibhiḥ
Dative वेदिने / वेदये¹
védine / védaye¹
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Ablative वेदिनः / वेदेः¹
védinaḥ / védeḥ¹
वेदिभ्याम्
védibhyām
वेदिभ्यः
védibhyaḥ
Genitive वेदिनः / वेदेः¹
védinaḥ / védeḥ¹
वेदिनोः
védinoḥ
वेदीनाम्
védīnām
Locative वेदिनि / वेदौ¹ / वेदा¹
védini / védau¹ / védā¹
वेदिनोः
védinoḥ
वेदिषु
védiṣu
Notes
  • ¹Vedic

References edit