Pali edit

Alternative forms edit

Noun edit

वाद m

  1. Devanagari script form of vāda

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of वद् (vad).

Pronunciation edit

Adjective edit

वाद (vāda)

  1. speaking, saying
  2. making sound, playing an instrument

Declension edit

Masculine a-stem declension of वाद (vāda)
Singular Dual Plural
Nominative वादः
vādaḥ
वादौ / वादा¹
vādau / vādā¹
वादाः / वादासः¹
vādāḥ / vādāsaḥ¹
Vocative वाद
vāda
वादौ / वादा¹
vādau / vādā¹
वादाः / वादासः¹
vādāḥ / vādāsaḥ¹
Accusative वादम्
vādam
वादौ / वादा¹
vādau / vādā¹
वादान्
vādān
Instrumental वादेन
vādena
वादाभ्याम्
vādābhyām
वादैः / वादेभिः¹
vādaiḥ / vādebhiḥ¹
Dative वादाय
vādāya
वादाभ्याम्
vādābhyām
वादेभ्यः
vādebhyaḥ
Ablative वादात्
vādāt
वादाभ्याम्
vādābhyām
वादेभ्यः
vādebhyaḥ
Genitive वादस्य
vādasya
वादयोः
vādayoḥ
वादानाम्
vādānām
Locative वादे
vāde
वादयोः
vādayoḥ
वादेषु
vādeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वादा (vādā)
Singular Dual Plural
Nominative वादा
vādā
वादे
vāde
वादाः
vādāḥ
Vocative वादे
vāde
वादे
vāde
वादाः
vādāḥ
Accusative वादाम्
vādām
वादे
vāde
वादाः
vādāḥ
Instrumental वादया / वादा¹
vādayā / vādā¹
वादाभ्याम्
vādābhyām
वादाभिः
vādābhiḥ
Dative वादायै
vādāyai
वादाभ्याम्
vādābhyām
वादाभ्यः
vādābhyaḥ
Ablative वादायाः / वादायै²
vādāyāḥ / vādāyai²
वादाभ्याम्
vādābhyām
वादाभ्यः
vādābhyaḥ
Genitive वादायाः / वादायै²
vādāyāḥ / vādāyai²
वादयोः
vādayoḥ
वादानाम्
vādānām
Locative वादायाम्
vādāyām
वादयोः
vādayoḥ
वादासु
vādāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाद (vāda)
Singular Dual Plural
Nominative वादम्
vādam
वादे
vāde
वादानि / वादा¹
vādāni / vādā¹
Vocative वाद
vāda
वादे
vāde
वादानि / वादा¹
vādāni / vādā¹
Accusative वादम्
vādam
वादे
vāde
वादानि / वादा¹
vādāni / vādā¹
Instrumental वादेन
vādena
वादाभ्याम्
vādābhyām
वादैः / वादेभिः¹
vādaiḥ / vādebhiḥ¹
Dative वादाय
vādāya
वादाभ्याम्
vādābhyām
वादेभ्यः
vādebhyaḥ
Ablative वादात्
vādāt
वादाभ्याम्
vādābhyām
वादेभ्यः
vādebhyaḥ
Genitive वादस्य
vādasya
वादयोः
vādayoḥ
वादानाम्
vādānām
Locative वादे
vāde
वादयोः
vādayoḥ
वादेषु
vādeṣu
Notes
  • ¹Vedic

Noun edit

वाद (vāda) stemm

  1. speech, statement (Mn., MBh., etc.)
  2. advice (MBh.)
  3. thesis, argument, doctrine (Sarvad., Suśr.)
  4. dispute, quarrel (Mn., MBh., etc.)
  5. agreement (Daś.)
  6. animal cry, bird song (AitBr.)
  7. sound, playing of a musical instrument (Pañcat.)
  8. conclusion, result (W.)
  9. accusation (W.)
  10. reply (W.)
  11. exposition, exegesis (MW.)
  12. rumor (MW.)

Declension edit

Masculine a-stem declension of वाद (vāda)
Singular Dual Plural
Nominative वादः
vādaḥ
वादौ / वादा¹
vādau / vādā¹
वादाः / वादासः¹
vādāḥ / vādāsaḥ¹
Vocative वाद
vāda
वादौ / वादा¹
vādau / vādā¹
वादाः / वादासः¹
vādāḥ / vādāsaḥ¹
Accusative वादम्
vādam
वादौ / वादा¹
vādau / vādā¹
वादान्
vādān
Instrumental वादेन
vādena
वादाभ्याम्
vādābhyām
वादैः / वादेभिः¹
vādaiḥ / vādebhiḥ¹
Dative वादाय
vādāya
वादाभ्याम्
vādābhyām
वादेभ्यः
vādebhyaḥ
Ablative वादात्
vādāt
वादाभ्याम्
vādābhyām
वादेभ्यः
vādebhyaḥ
Genitive वादस्य
vādasya
वादयोः
vādayoḥ
वादानाम्
vādānām
Locative वादे
vāde
वादयोः
vādayoḥ
वादेषु
vādeṣu
Notes
  • ¹Vedic

Descendants edit

  • Bengali: -বাদ (-bad)
  • Hindi: -वाद (-vād)
  • Pali: vāda
  • Punjabi: ਵਾਦ (vād)

References edit