Hindi

edit

Etymology

edit

Borrowed from Sanskrit शीघ्र (śīghra).

Pronunciation

edit
  • (Delhi) IPA(key): /ʃiːɡʱ.ɾᵊ/

Adverb

edit

शीघ्र (śīghra)

  1. soon, immediately, presently
    Synonyms: जल्दी (jaldī), जल्द (jald)

Marathi

edit

Etymology

edit

Borrowed from Sanskrit शीघ्र (śīghra).

Pronunciation

edit

Adjective

edit

शीघ्र (śīghra) (indeclinable)

  1. quick, speedy, swift
    Synonym: जलद (jalad)

Adverb

edit

शीघ्र (śīghra)

  1. quickly, immediately, soon
    Synonyms: लवकर (lavkar), पटकन (paṭkan)

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *śiHgʰrás, from Proto-Indo-Iranian *ćiHgʰrás, from Proto-Indo-European *ḱeygʰ- (fast). Cognate with Younger Avestan 𐬯𐬌𐬰𐬘- (sizj-, to be fast),[1] Old Armenian սէգ (sēg), Russian сигать (sigatʹ, to jump), Old English hīgian (whence English hie).[2]

Pronunciation

edit

Adjective

edit

शीघ्र (śīghrá) stem

  1. quick, rapid, speedy

Declension

edit
Masculine a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रः (śīghraḥ) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्राः (śīghrāḥ)
शीघ्रासः¹ (śīghrāsaḥ¹)
vocative शीघ्र (śīghra) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्राः (śīghrāḥ)
शीघ्रासः¹ (śīghrāsaḥ¹)
accusative शीघ्रम् (śīghram) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्रान् (śīghrān)
instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
शीघ्रेभिः¹ (śīghrebhiḥ¹)
dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
  • ¹Vedic
Feminine ā-stem declension of शीघ्रा
singular dual plural
nominative शीघ्रा (śīghrā) शीघ्रे (śīghre) शीघ्राः (śīghrāḥ)
vocative शीघ्रे (śīghre) शीघ्रे (śīghre) शीघ्राः (śīghrāḥ)
accusative शीघ्राम् (śīghrām) शीघ्रे (śīghre) शीघ्राः (śīghrāḥ)
instrumental शीघ्रया (śīghrayā)
शीघ्रा¹ (śīghrā¹)
शीघ्राभ्याम् (śīghrābhyām) शीघ्राभिः (śīghrābhiḥ)
dative शीघ्रायै (śīghrāyai) शीघ्राभ्याम् (śīghrābhyām) शीघ्राभ्यः (śīghrābhyaḥ)
ablative शीघ्रायाः (śīghrāyāḥ)
शीघ्रायै² (śīghrāyai²)
शीघ्राभ्याम् (śīghrābhyām) शीघ्राभ्यः (śīghrābhyaḥ)
genitive शीघ्रायाः (śīghrāyāḥ)
शीघ्रायै² (śīghrāyai²)
शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
locative शीघ्रायाम् (śīghrāyām) शीघ्रयोः (śīghrayoḥ) शीघ्रासु (śīghrāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
vocative शीघ्र (śīghra) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
accusative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
शीघ्रेभिः¹ (śīghrebhiḥ¹)
dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
  • ¹Vedic

Noun

edit

शीघ्र (śīghra) stemm or n

  1. m a name
    1. of a son of अग्नि-वर्ण (agni-varṇa)
    2. of वायु (vāyú, wind)
    3. of a river
  2. n (astronomy) conjunction
  3. n the root of Andropogon muricatus

Declension

edit
Masculine a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रः (śīghraḥ) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्राः (śīghrāḥ)
शीघ्रासः¹ (śīghrāsaḥ¹)
vocative शीघ्र (śīghra) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्राः (śīghrāḥ)
शीघ्रासः¹ (śīghrāsaḥ¹)
accusative शीघ्रम् (śīghram) शीघ्रौ (śīghrau)
शीघ्रा¹ (śīghrā¹)
शीघ्रान् (śīghrān)
instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
शीघ्रेभिः¹ (śīghrebhiḥ¹)
dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
  • ¹Vedic
Neuter a-stem declension of शीघ्र
singular dual plural
nominative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
vocative शीघ्र (śīghra) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
accusative शीघ्रम् (śīghram) शीघ्रे (śīghre) शीघ्राणि (śīghrāṇi)
शीघ्रा¹ (śīghrā¹)
instrumental शीघ्रेण (śīghreṇa) शीघ्राभ्याम् (śīghrābhyām) शीघ्रैः (śīghraiḥ)
शीघ्रेभिः¹ (śīghrebhiḥ¹)
dative शीघ्राय (śīghrāya) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
ablative शीघ्रात् (śīghrāt) शीघ्राभ्याम् (śīghrābhyām) शीघ्रेभ्यः (śīghrebhyaḥ)
genitive शीघ्रस्य (śīghrasya) शीघ्रयोः (śīghrayoḥ) शीघ्राणाम् (śīghrāṇām)
locative शीघ्रे (śīghre) शीघ्रयोः (śīghrayoḥ) शीघ्रेषु (śīghreṣu)
  • ¹Vedic

Descendants

edit

References

edit
  1. ^ Mayrhofer, Manfred (1996) “śīghrá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, pages 642–643
  2. ^ Mallory, J. P., Adams, D. Q. (2006) The Oxford introduction to Proto-Indo-European and the Proto-Indo-European world, Oxford University Press, page 303:*k̂eigh- ‘fast’