श्रद्धा

Hindi

edit

Etymology

edit

Borrowed from Sanskrit श्रद्धा (śraddhā́).

Pronunciation

edit
  • (Delhi) IPA(key): /ʃɾəd̪.d̪ʱɑː/, [ʃɾɐd̪̚.d̪ʱäː]

Noun

edit

श्रद्धा (śraddhāf

  1. faith, belief
  2. (Hinduism) shraddha

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *ćradᶻdʰáH (faith, trust, belief), from Proto-Indo-European *ḱred-dʰh₁-éh₂, from *ḱred dʰeh₁- (to place one's heart, to believe). Cognate with Avestan 𐬰𐬭𐬀𐬰𐬛𐬁 (zrazdā), Latin crēdō (I believe), Old Irish creitid.

Pronunciation

edit

Noun

edit

श्रद्धा (śraddhā́) stemf

  1. faith, trust, confidence, loyalty, belief in
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.113.2:
      आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः ।
      ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥
      ā pavasva diśāṃ pata ārjīkātsoma mīḍhvaḥ.
      ṛtavākena satyena śraddhayā tapasā suta indrāyendo pari srava.
      Lord of the Quarters, flow thou on, boon Soma, from Arjika land,
      Effused with ardour and with faith, and the true hymn of sacrifice. Flow, Indu, flow for Indra's sake.
  2. expectation, desire

Declension

edit
Feminine ā-stem declension of श्रद्धा (śraddhā́)
Singular Dual Plural
Nominative श्रद्धा
śraddhā́
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
Vocative श्रद्धे
śráddhe
श्रद्धे
śráddhe
श्रद्धाः
śráddhāḥ
Accusative श्रद्धाम्
śraddhā́m
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
Instrumental श्रद्धया / श्रद्धा¹
śraddháyā / śraddhā́¹
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभिः
śraddhā́bhiḥ
Dative श्रद्धायै
śraddhā́yai
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
Ablative श्रद्धायाः / श्रद्धायै²
śraddhā́yāḥ / śraddhā́yai²
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
Genitive श्रद्धायाः / श्रद्धायै²
śraddhā́yāḥ / śraddhā́yai²
श्रद्धयोः
śraddháyoḥ
श्रद्धानाम्
śraddhā́nām
Locative श्रद्धायाम्
śraddhā́yām
श्रद्धयोः
śraddháyoḥ
श्रद्धासु
śraddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

edit

श्रद्धा (śraddhā́) stemf

  1. the personification of faith as a goddess

Declension

edit
Feminine ā-stem declension of श्रद्धा (śraddhā́)
Singular Dual Plural
Nominative श्रद्धा
śraddhā́
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
Vocative श्रद्धे
śráddhe
श्रद्धे
śráddhe
श्रद्धाः
śráddhāḥ
Accusative श्रद्धाम्
śraddhā́m
श्रद्धे
śraddhé
श्रद्धाः
śraddhā́ḥ
Instrumental श्रद्धया / श्रद्धा¹
śraddháyā / śraddhā́¹
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभिः
śraddhā́bhiḥ
Dative श्रद्धायै
śraddhā́yai
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
Ablative श्रद्धायाः / श्रद्धायै²
śraddhā́yāḥ / śraddhā́yai²
श्रद्धाभ्याम्
śraddhā́bhyām
श्रद्धाभ्यः
śraddhā́bhyaḥ
Genitive श्रद्धायाः / श्रद्धायै²
śraddhā́yāḥ / śraddhā́yai²
श्रद्धयोः
śraddháyoḥ
श्रद्धानाम्
śraddhā́nām
Locative श्रद्धायाम्
śraddhā́yām
श्रद्धयोः
śraddháyoḥ
श्रद्धासु
śraddhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

References

edit