श्रेष्ठ

Hindi

edit

Etymology

edit

Borrowed from Sanskrit श्रेष्ठ (śréṣṭha). Doublet of सेठ (seṭh).

Pronunciation

edit

Adjective

edit

श्रेष्ठ (śreṣṭh) (indeclinable)

  1. excellent, high-quality, best

Derived terms

edit

Nepali

edit

Pronunciation

edit

Adjective

edit

श्रेष्ठ (śreṣṭha)

  1. excellent, first-class

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *ćráyHištʰas (most beautiful). Cognate with Avestan 𐬯𐬭𐬀𐬉𐬱𐬙𐬀 (sraēšta, most beautiful).

Pronunciation

edit

Adjective

edit

श्रेष्ठ (śréṣṭha) stem (metrical Vedic śráyiṣṭha)

  1. most beautiful, most splendid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.36.7:
      श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
      śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavastaṃ jujuṣṭana.
      To you the most beautiful ornament has been assigned, the hymn of praise: Vājas and Ṛbhus, take joy therein!
  2. best, chief, most excellent
    Synonym: वसिष्ठ (vásiṣṭha)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.43.5:
      यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
      श्रेष्ठो देवानां वसुः ॥
      yaḥ śukra iva sūryo hiraṇyamiva rocate.
      śreṣṭho devānāṃ vasuḥ.
      He (Rudra) shines in splendour like the Sun, refulgent as bright gold is he,
      The excellent, the best among the Gods.

Declension

edit
Masculine a-stem declension of श्रेष्ठ (śréṣṭha)
Singular Dual Plural
Nominative श्रेष्ठः
śréṣṭhaḥ
श्रेष्ठौ / श्रेष्ठा¹
śréṣṭhau / śréṣṭhā¹
श्रेष्ठाः / श्रेष्ठासः¹
śréṣṭhāḥ / śréṣṭhāsaḥ¹
Vocative श्रेष्ठ
śréṣṭha
श्रेष्ठौ / श्रेष्ठा¹
śréṣṭhau / śréṣṭhā¹
श्रेष्ठाः / श्रेष्ठासः¹
śréṣṭhāḥ / śréṣṭhāsaḥ¹
Accusative श्रेष्ठम्
śréṣṭham
श्रेष्ठौ / श्रेष्ठा¹
śréṣṭhau / śréṣṭhā¹
श्रेष्ठान्
śréṣṭhān
Instrumental श्रेष्ठेन
śréṣṭhena
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठैः / श्रेष्ठेभिः¹
śréṣṭhaiḥ / śréṣṭhebhiḥ¹
Dative श्रेष्ठाय
śréṣṭhāya
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठेभ्यः
śréṣṭhebhyaḥ
Ablative श्रेष्ठात्
śréṣṭhāt
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठेभ्यः
śréṣṭhebhyaḥ
Genitive श्रेष्ठस्य
śréṣṭhasya
श्रेष्ठयोः
śréṣṭhayoḥ
श्रेष्ठानाम्
śréṣṭhānām
Locative श्रेष्ठे
śréṣṭhe
श्रेष्ठयोः
śréṣṭhayoḥ
श्रेष्ठेषु
śréṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्रेष्ठा (śréṣṭhā)
Singular Dual Plural
Nominative श्रेष्ठा
śréṣṭhā
श्रेष्ठे
śréṣṭhe
श्रेष्ठाः
śréṣṭhāḥ
Vocative श्रेष्ठे
śréṣṭhe
श्रेष्ठे
śréṣṭhe
श्रेष्ठाः
śréṣṭhāḥ
Accusative श्रेष्ठाम्
śréṣṭhām
श्रेष्ठे
śréṣṭhe
श्रेष्ठाः
śréṣṭhāḥ
Instrumental श्रेष्ठया / श्रेष्ठा¹
śréṣṭhayā / śréṣṭhā¹
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठाभिः
śréṣṭhābhiḥ
Dative श्रेष्ठायै
śréṣṭhāyai
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठाभ्यः
śréṣṭhābhyaḥ
Ablative श्रेष्ठायाः / श्रेष्ठायै²
śréṣṭhāyāḥ / śréṣṭhāyai²
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठाभ्यः
śréṣṭhābhyaḥ
Genitive श्रेष्ठायाः / श्रेष्ठायै²
śréṣṭhāyāḥ / śréṣṭhāyai²
श्रेष्ठयोः
śréṣṭhayoḥ
श्रेष्ठानाम्
śréṣṭhānām
Locative श्रेष्ठायाम्
śréṣṭhāyām
श्रेष्ठयोः
śréṣṭhayoḥ
श्रेष्ठासु
śréṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रेष्ठ (śréṣṭha)
Singular Dual Plural
Nominative श्रेष्ठम्
śréṣṭham
श्रेष्ठे
śréṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śréṣṭhāni / śréṣṭhā¹
Vocative श्रेष्ठ
śréṣṭha
श्रेष्ठे
śréṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śréṣṭhāni / śréṣṭhā¹
Accusative श्रेष्ठम्
śréṣṭham
श्रेष्ठे
śréṣṭhe
श्रेष्ठानि / श्रेष्ठा¹
śréṣṭhāni / śréṣṭhā¹
Instrumental श्रेष्ठेन
śréṣṭhena
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठैः / श्रेष्ठेभिः¹
śréṣṭhaiḥ / śréṣṭhebhiḥ¹
Dative श्रेष्ठाय
śréṣṭhāya
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठेभ्यः
śréṣṭhebhyaḥ
Ablative श्रेष्ठात्
śréṣṭhāt
श्रेष्ठाभ्याम्
śréṣṭhābhyām
श्रेष्ठेभ्यः
śréṣṭhebhyaḥ
Genitive श्रेष्ठस्य
śréṣṭhasya
श्रेष्ठयोः
śréṣṭhayoḥ
श्रेष्ठानाम्
śréṣṭhānām
Locative श्रेष्ठे
śréṣṭhe
श्रेष्ठयोः
śréṣṭhayoḥ
श्रेष्ठेषु
śréṣṭheṣu
Notes
  • ¹Vedic
edit

Descendants

edit