स्रोतस्

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *sráwtas (river, stream, current), from Proto-Indo-European *sréw-to-s, from *srew- (to flow). Cognate with Old Persian 𐎼𐎢𐎫 (r-u-t /⁠rautah⁠/) (whence Persian رود (rôd)), English stream.

Pronunciation edit

Noun edit

स्रोतस् (srótas) stemn

  1. river, stream, torrent, current
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.95.10:
      धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् ।
      dhanvansrotaḥ kṛṇute gātumūrmiṃ śukrairūrmibhirabhi nakṣati kṣām .
      In dry spots he makes stream, and course, and torrent, and inundates the earth with floods that glisten.

Declension edit

Neuter as-stem declension of स्रोतस् (srótas)
Singular Dual Plural
Nominative स्रोतः
srótaḥ
स्रोतसी
srótasī
स्रोतांसि
srótāṃsi
Vocative स्रोतः
srótaḥ
स्रोतसी
srótasī
स्रोतांसि
srótāṃsi
Accusative स्रोतः
srótaḥ
स्रोतसी
srótasī
स्रोतांसि
srótāṃsi
Instrumental स्रोतसा
srótasā
स्रोतोभ्याम्
srótobhyām
स्रोतोभिः
srótobhiḥ
Dative स्रोतसे
srótase
स्रोतोभ्याम्
srótobhyām
स्रोतोभ्यः
srótobhyaḥ
Ablative स्रोतसः
srótasaḥ
स्रोतोभ्याम्
srótobhyām
स्रोतोभ्यः
srótobhyaḥ
Genitive स्रोतसः
srótasaḥ
स्रोतसोः
srótasoḥ
स्रोतसाम्
srótasām
Locative स्रोतसि
srótasi
स्रोतसोः
srótasoḥ
स्रोतःसु
srótaḥsu

Related terms edit

Descendants edit