Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-Iranian *Hagʰás (bad, evil), from Proto-Indo-European *h₂egʰ-ós, from *h₂egʰ- (to be upset, afraid). Cognate with Avestan 𐬀𐬖𐬀 (aγa, evil), Ancient Greek ἄχος (ákhos, distress, pain), Old English eġle (whence English ail).

Pronunciation

edit

Adjective

edit

अघ (aghá) stem

  1. bad, evil, sinful, dangerous
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.42.2:
      यो नः॑ पूषन्न् अ॒घो वृको॑ दुः॒शेव॑ आ॒दिदे॑शति ।
      अप॑ स्म॒ तं प॒थो ज॑हि ॥
      yó naḥ pūṣann aghó vṛ́ko duḥśéva ādídeśati.
      ápa sma táṃ pathó jahi.
      Drive, Pūṣan, from our road the wolf, the wicked inauspicious wolf,
      Who lies in wait to injure us.

Declension

edit
Masculine a-stem declension of अघ (aghá)
Singular Dual Plural
Nominative अघः
agháḥ
अघौ / अघा¹
aghaú / aghā́¹
अघाः / अघासः¹
aghā́ḥ / aghā́saḥ¹
Vocative अघ
ágha
अघौ / अघा¹
ághau / ághā¹
अघाः / अघासः¹
ághāḥ / ághāsaḥ¹
Accusative अघम्
aghám
अघौ / अघा¹
aghaú / aghā́¹
अघान्
aghā́n
Instrumental अघेन
aghéna
अघाभ्याम्
aghā́bhyām
अघैः / अघेभिः¹
aghaíḥ / aghébhiḥ¹
Dative अघाय
aghā́ya
अघाभ्याम्
aghā́bhyām
अघेभ्यः
aghébhyaḥ
Ablative अघात्
aghā́t
अघाभ्याम्
aghā́bhyām
अघेभ्यः
aghébhyaḥ
Genitive अघस्य
aghásya
अघयोः
agháyoḥ
अघानाम्
aghā́nām
Locative अघे
aghé
अघयोः
agháyoḥ
अघेषु
aghéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अघा (aghā́)
Singular Dual Plural
Nominative अघा
aghā́
अघे
aghé
अघाः
aghā́ḥ
Vocative अघे
ághe
अघे
ághe
अघाः
ághāḥ
Accusative अघाम्
aghā́m
अघे
aghé
अघाः
aghā́ḥ
Instrumental अघया / अघा¹
agháyā / aghā́¹
अघाभ्याम्
aghā́bhyām
अघाभिः
aghā́bhiḥ
Dative अघायै
aghā́yai
अघाभ्याम्
aghā́bhyām
अघाभ्यः
aghā́bhyaḥ
Ablative अघायाः / अघायै²
aghā́yāḥ / aghā́yai²
अघाभ्याम्
aghā́bhyām
अघाभ्यः
aghā́bhyaḥ
Genitive अघायाः / अघायै²
aghā́yāḥ / aghā́yai²
अघयोः
agháyoḥ
अघानाम्
aghā́nām
Locative अघायाम्
aghā́yām
अघयोः
agháyoḥ
अघासु
aghā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अघ (aghá)
Singular Dual Plural
Nominative अघम्
aghám
अघे
aghé
अघानि / अघा¹
aghā́ni / aghā́¹
Vocative अघ
ágha
अघे
ághe
अघानि / अघा¹
ághāni / ághā¹
Accusative अघम्
aghám
अघे
aghé
अघानि / अघा¹
aghā́ni / aghā́¹
Instrumental अघेन
aghéna
अघाभ्याम्
aghā́bhyām
अघैः / अघेभिः¹
aghaíḥ / aghébhiḥ¹
Dative अघाय
aghā́ya
अघाभ्याम्
aghā́bhyām
अघेभ्यः
aghébhyaḥ
Ablative अघात्
aghā́t
अघाभ्याम्
aghā́bhyām
अघेभ्यः
aghébhyaḥ
Genitive अघस्य
aghásya
अघयोः
agháyoḥ
अघानाम्
aghā́nām
Locative अघे
aghé
अघयोः
agháyoḥ
अघेषु
aghéṣu
Notes
  • ¹Vedic

Noun

edit

अघ (aghá) stemn

  1. evil, mishap, sin
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.41.11:
      इन्द्र॑श् च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद् अ॒घं न॑शत् ।
      भ॒द्रं भ॑वाति नः पु॒रः ॥
      índraś ca mṛḷáyāti no ná naḥ paścā́d agháṃ naśat.
      bhadráṃ bhavāti naḥ puráḥ.
      Indra be gracious unto us: sin shall not reach us from behind,
      And good shall be before us still.

Declension

edit
Neuter a-stem declension of अघ (aghá)
Singular Dual Plural
Nominative अघम्
aghám
अघे
aghé
अघानि / अघा¹
aghā́ni / aghā́¹
Vocative अघ
ágha
अघे
ághe
अघानि / अघा¹
ághāni / ághā¹
Accusative अघम्
aghám
अघे
aghé
अघानि / अघा¹
aghā́ni / aghā́¹
Instrumental अघेन
aghéna
अघाभ्याम्
aghā́bhyām
अघैः / अघेभिः¹
aghaíḥ / aghébhiḥ¹
Dative अघाय
aghā́ya
अघाभ्याम्
aghā́bhyām
अघेभ्यः
aghébhyaḥ
Ablative अघात्
aghā́t
अघाभ्याम्
aghā́bhyām
अघेभ्यः
aghébhyaḥ
Genitive अघस्य
aghásya
अघयोः
agháyoḥ
अघानाम्
aghā́nām
Locative अघे
aghé
अघयोः
agháyoḥ
अघेषु
aghéṣu
Notes
  • ¹Vedic

Descendants

edit
  • Pali: agha
  • Sauraseni Prakrit: 𑀅𑀳 (aha)
  • Kannada: ಅಘ (agha)
  • Marathi: अघ (agh)
  • Odia: ଅଘ (agha)
  • Tamil: அகம் (akam)
  • Telugu: అఘము (aghamu)

References

edit