Hindi

edit

Alternative forms

edit

Etymology

edit

Learned borrowing from Sanskrit अनन्त (ananta)

Pronunciation

edit
  • Audio:(file)

Adjective

edit

अनन्त (anant)

  1. endless, boundless, eternal, infinite

Pali

edit

Alternative forms

edit

Adjective

edit

अनन्त

  1. Devanagari script form of ananta (endless)

Declension

edit

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

Compound of अन्- (an-, not, un-) +‎ अन्त (antá, limit, boundary)

Pronunciation

edit

Adjective

edit

अनन्त (ananta) stem

  1. endless, boundless, eternal, infinite

Declension

edit
Masculine a-stem declension of अनन्त
singular dual plural
nominative अनन्तः (anantáḥ) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्ताः (anantā́ḥ)
अनन्तासः¹ (anantā́saḥ¹)
accusative अनन्तम् (anantám) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्तान् (anantā́n)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
vocative अनन्त (ánanta) अनन्तौ (ánantau)
अनन्ता¹ (ánantā¹)
अनन्ताः (ánantāḥ)
अनन्तासः¹ (ánantāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of अनन्ती
singular dual plural
nominative अनन्ती (anantī́) अनन्त्यौ (anantyaù)
अनन्ती¹ (anantī́¹)
अनन्त्यः (anantyàḥ)
अनन्तीः¹ (anantī́ḥ¹)
accusative अनन्तीम् (anantī́m) अनन्त्यौ (anantyaù)
अनन्ती¹ (anantī́¹)
अनन्तीः (anantī́ḥ)
instrumental अनन्त्या (anantyā́) अनन्तीभ्याम् (anantī́bhyām) अनन्तीभिः (anantī́bhiḥ)
dative अनन्त्यै (anantyaí) अनन्तीभ्याम् (anantī́bhyām) अनन्तीभ्यः (anantī́bhyaḥ)
ablative अनन्त्याः (anantyā́ḥ)
अनन्त्यै² (anantyaí²)
अनन्तीभ्याम् (anantī́bhyām) अनन्तीभ्यः (anantī́bhyaḥ)
genitive अनन्त्याः (anantyā́ḥ)
अनन्त्यै² (anantyaí²)
अनन्त्योः (anantyóḥ) अनन्तीनाम् (anantī́nām)
locative अनन्त्याम् (anantyā́m) अनन्त्योः (anantyóḥ) अनन्तीषु (anantī́ṣu)
vocative अनन्ति (ánanti) अनन्त्यौ (ánantyau)
अनन्ती¹ (ánantī¹)
अनन्त्यः (ánantyaḥ)
अनन्तीः¹ (ánantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अनन्त
singular dual plural
nominative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
accusative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
vocative अनन्त (ánanta) अनन्ते (ánante) अनन्तानि (ánantāni)
अनन्ता¹ (ánantā¹)
  • ¹Vedic

Noun

edit

अनन्त (ananta) stemm

  1. an epithet of Vishnu
  2. an epithet of Shesha
  3. an epithet of Shiva

Declension

edit
Masculine a-stem declension of अनन्त
singular dual plural
nominative अनन्तः (anantáḥ) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्ताः (anantā́ḥ)
अनन्तासः¹ (anantā́saḥ¹)
accusative अनन्तम् (anantám) अनन्तौ (anantaú)
अनन्ता¹ (anantā́¹)
अनन्तान् (anantā́n)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
vocative अनन्त (ánanta) अनन्तौ (ánantau)
अनन्ता¹ (ánantā¹)
अनन्ताः (ánantāḥ)
अनन्तासः¹ (ánantāsaḥ¹)
  • ¹Vedic

Noun

edit

अनन्त (ananta) stemn

  1. the sky, atmosphere

Declension

edit
Neuter a-stem declension of अनन्त
singular dual plural
nominative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
accusative अनन्तम् (anantám) अनन्ते (ananté) अनन्तानि (anantā́ni)
अनन्ता¹ (anantā́¹)
instrumental अनन्तेन (ananténa) अनन्ताभ्याम् (anantā́bhyām) अनन्तैः (anantaíḥ)
अनन्तेभिः¹ (anantébhiḥ¹)
dative अनन्ताय (anantā́ya) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
ablative अनन्तात् (anantā́t) अनन्ताभ्याम् (anantā́bhyām) अनन्तेभ्यः (anantébhyaḥ)
genitive अनन्तस्य (anantásya) अनन्तयोः (anantáyoḥ) अनन्तानाम् (anantā́nām)
locative अनन्ते (ananté) अनन्तयोः (anantáyoḥ) अनन्तेषु (anantéṣu)
vocative अनन्त (ánanta) अनन्ते (ánante) अनन्तानि (ánantāni)
अनन्ता¹ (ánantā¹)
  • ¹Vedic

Antonyms

edit

Descendants

edit

References

edit