Hindi

edit

Etymology

edit

Borrowed from Sanskrit उष्ण (uṣṇá).

Pronunciation

edit
  • (Delhi) IPA(key): /ʊʂ.ɳᵊ/, [ʊʃ.ɳᵊ]

Adjective

edit

उष्ण (uṣṇa) (indeclinable, Urdu spelling اشن)

  1. (formal) hot, warm
    उष्ण जलवायु में बहुत सारे पेड़ जीते हैं।
    uṣṇa jalvāyu mẽ bahut sāre peṛ jīte ha͠i.
    Many trees live in this warm climate.

References

edit
  • Bahri, Hardev (1989) “उष्ण”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Sanskrit

edit

Alternative scripts

edit

Etymology 1

edit

From Proto-Indo-Aryan *Huṣṇás, from Proto-Indo-Iranian *Hušnás, from Proto-Indo-European *h₁us-nós, from *h₁ews- (to burn). Cognate with Latin ūrō. The Sanskrit root is उष् (uṣ, to burn, consume).

Pronunciation

edit

Adjective

edit

उष्ण (uṣṇá) stem

  1. warm, hot
Declension
edit
Masculine a-stem declension of उष्ण
singular dual plural
nominative उष्णः (uṣṇáḥ) उष्णौ (uṣṇaú)
उष्णा¹ (uṣṇā́¹)
उष्णाः (uṣṇā́ḥ)
उष्णासः¹ (uṣṇā́saḥ¹)
accusative उष्णम् (uṣṇám) उष्णौ (uṣṇaú)
उष्णा¹ (uṣṇā́¹)
उष्णान् (uṣṇā́n)
instrumental उष्णेन (uṣṇéna) उष्णाभ्याम् (uṣṇā́bhyām) उष्णैः (uṣṇaíḥ)
उष्णेभिः¹ (uṣṇébhiḥ¹)
dative उष्णाय (uṣṇā́ya) उष्णाभ्याम् (uṣṇā́bhyām) उष्णेभ्यः (uṣṇébhyaḥ)
ablative उष्णात् (uṣṇā́t) उष्णाभ्याम् (uṣṇā́bhyām) उष्णेभ्यः (uṣṇébhyaḥ)
genitive उष्णस्य (uṣṇásya) उष्णयोः (uṣṇáyoḥ) उष्णानाम् (uṣṇā́nām)
locative उष्णे (uṣṇé) उष्णयोः (uṣṇáyoḥ) उष्णेषु (uṣṇéṣu)
vocative उष्ण (úṣṇa) उष्णौ (úṣṇau)
उष्णा¹ (úṣṇā¹)
उष्णाः (úṣṇāḥ)
उष्णासः¹ (úṣṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उष्णा
singular dual plural
nominative उष्णा (uṣṇā́) उष्णे (uṣṇé) उष्णाः (uṣṇā́ḥ)
accusative उष्णाम् (uṣṇā́m) उष्णे (uṣṇé) उष्णाः (uṣṇā́ḥ)
instrumental उष्णया (uṣṇáyā)
उष्णा¹ (uṣṇā́¹)
उष्णाभ्याम् (uṣṇā́bhyām) उष्णाभिः (uṣṇā́bhiḥ)
dative उष्णायै (uṣṇā́yai) उष्णाभ्याम् (uṣṇā́bhyām) उष्णाभ्यः (uṣṇā́bhyaḥ)
ablative उष्णायाः (uṣṇā́yāḥ)
उष्णायै² (uṣṇā́yai²)
उष्णाभ्याम् (uṣṇā́bhyām) उष्णाभ्यः (uṣṇā́bhyaḥ)
genitive उष्णायाः (uṣṇā́yāḥ)
उष्णायै² (uṣṇā́yai²)
उष्णयोः (uṣṇáyoḥ) उष्णानाम् (uṣṇā́nām)
locative उष्णायाम् (uṣṇā́yām) उष्णयोः (uṣṇáyoḥ) उष्णासु (uṣṇā́su)
vocative उष्णे (úṣṇe) उष्णे (úṣṇe) उष्णाः (úṣṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उष्ण
singular dual plural
nominative उष्णम् (uṣṇám) उष्णे (uṣṇé) उष्णानि (uṣṇā́ni)
उष्णा¹ (uṣṇā́¹)
accusative उष्णम् (uṣṇám) उष्णे (uṣṇé) उष्णानि (uṣṇā́ni)
उष्णा¹ (uṣṇā́¹)
instrumental उष्णेन (uṣṇéna) उष्णाभ्याम् (uṣṇā́bhyām) उष्णैः (uṣṇaíḥ)
उष्णेभिः¹ (uṣṇébhiḥ¹)
dative उष्णाय (uṣṇā́ya) उष्णाभ्याम् (uṣṇā́bhyām) उष्णेभ्यः (uṣṇébhyaḥ)
ablative उष्णात् (uṣṇā́t) उष्णाभ्याम् (uṣṇā́bhyām) उष्णेभ्यः (uṣṇébhyaḥ)
genitive उष्णस्य (uṣṇásya) उष्णयोः (uṣṇáyoḥ) उष्णानाम् (uṣṇā́nām)
locative उष्णे (uṣṇé) उष्णयोः (uṣṇáyoḥ) उष्णेषु (uṣṇéṣu)
vocative उष्ण (úṣṇa) उष्णे (úṣṇe) उष्णानि (úṣṇāni)
उष्णा¹ (úṣṇā¹)
  • ¹Vedic
Descendants
edit

Borrowed terms

Etymology 2

edit

From Proto-Indo-Aryan *uṣṇás, from Proto-Indo-Iranian *ušnás, from Proto-Indo-European *wósH-r̥ ~ *usH-én- (garlic, onion). Cognate with Latin ūniō, Hittite 𒉿𒀸𒄯 (wašḫar, onion ~ garlic), Pashto اوږه (uǵa, garlic). Compare also English onion, a Latin borrowing.

Noun

edit

उष्ण (uṣṇa) stemm

  1. onion
    Synonyms: सुकन्द (sukanda), दीपन (dīpana)
Declension
edit
Masculine a-stem declension of उष्ण
singular dual plural
nominative उष्णः (uṣṇaḥ) उष्णौ (uṣṇau)
उष्णा¹ (uṣṇā¹)
उष्णाः (uṣṇāḥ)
उष्णासः¹ (uṣṇāsaḥ¹)
accusative उष्णम् (uṣṇam) उष्णौ (uṣṇau)
उष्णा¹ (uṣṇā¹)
उष्णान् (uṣṇān)
instrumental उष्णेन (uṣṇena) उष्णाभ्याम् (uṣṇābhyām) उष्णैः (uṣṇaiḥ)
उष्णेभिः¹ (uṣṇebhiḥ¹)
dative उष्णाय (uṣṇāya) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
ablative उष्णात् (uṣṇāt) उष्णाभ्याम् (uṣṇābhyām) उष्णेभ्यः (uṣṇebhyaḥ)
genitive उष्णस्य (uṣṇasya) उष्णयोः (uṣṇayoḥ) उष्णानाम् (uṣṇānām)
locative उष्णे (uṣṇe) उष्णयोः (uṣṇayoḥ) उष्णेषु (uṣṇeṣu)
vocative उष्ण (uṣṇa) उष्णौ (uṣṇau)
उष्णा¹ (uṣṇā¹)
उष्णाः (uṣṇāḥ)
उष्णासः¹ (uṣṇāsaḥ¹)
  • ¹Vedic
Descendants
edit

References

edit