Pali edit

Alternative forms edit

Adjective edit

एतद्

  1. Devanagari script form of etad, which is nominative/accusative singular neuter of एत (eta, this)

Pronoun edit

एतद् n

  1. Devanagari script form of etad, which is nominative/accusative singular of एत (eta, this one)

Sanskrit edit

Alternative scripts edit

Etymology edit

Equivalent to Proto-Indo-European *éy + *tód. Compare Russian этот (etot), Latin istud.

Pronunciation edit

Pronoun edit

एतद् (etád)

  1. this, this here
    एष बाणःeṣa bāṇaḥthis arrow
    एष कालःeṣa kālaḥthis time, i.e. now
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Yamakavagga, page 26; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      5. න හි වෛරෙණ වෛරාණී ශාම්‍යන‍්තීහ කදාචන
      ක්‍ෂාන‍්ත්‍යා වෛරාණී ශම්‍යන‍්ති එෂ ධර්‍මඃ සනාතනඃ.
      5. Na hi vaireṇa vairāṇi śāmyantīha kadācana.
      Kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ.
      5. For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This is an eternal truth.
      (literally, “5. For in this world hatreds are not ever settled by hatred.
      Hatreds are settled by forbearance. This truth is eternal.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)
  2. sometimes used to give emphasis to the personal pronouns
    एषोऽहम्eṣoʼhamI (emphatic); the person right here

Declension edit

Masculine a-stem declension of एत (eta)
Singular Dual Plural
Nominative एषः / एष
eṣaḥ / eṣa
एतौ / एता¹
etau / etā¹
एते
ete
Vocative -
-
-
-
-
-
Accusative एतम्
etam
एतौ / एता¹
etau / etā¹
एतान्
etān
Instrumental एतेन
etena
एताभ्याम्
etābhyām
एतैः / एतेभिः¹
etaiḥ / etebhiḥ¹
Dative एतस्मै
etasmai
एताभ्याम्
etābhyām
एतेभ्यः
etebhyaḥ
Ablative एतस्मात् / एततः
etasmāt / etataḥ
एताभ्याम् / एततः
etābhyām / etataḥ
एतेभ्यः / एततः
etebhyaḥ / etataḥ
Genitive एतस्य
etasya
एतयोः
etayoḥ
एतेषाम्
eteṣām
Locative एतस्मिन्
etasmin
एतयोः
etayoḥ
एतेषु
eteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of एता (etā)
Singular Dual Plural
Nominative एषा
eṣā́
एते
ete
एताः
etāḥ
Vocative -
-
-
-
-
-
Accusative एताम्
etām
एते
ete
एताः
etāḥ
Instrumental एतया / एता¹
etayā / etā¹
एताभ्याम्
etābhyām
एताभिः
etābhiḥ
Dative एतस्यै
etasyai
एताभ्याम्
etābhyām
एताभ्यः
etābhyaḥ
Ablative एतस्याः / एततः
etasyāḥ / etataḥ
एताभ्याम् / एततः
etābhyām / etataḥ
एतेभ्यः / एततः
etebhyaḥ / etataḥ
Genitive एतस्याः
etasyāḥ
एतयोः
etayoḥ
एतासाम्
etāsām
Locative एतस्याम्
etasyām
एतयोः
etayoḥ
एतासु
etāsu
Notes
  • ¹Vedic
Neuter a-stem declension of एत (eta)
Singular Dual Plural
Nominative एतत्
etat
एते
ete
एतानि
etāni
Vocative -
-
-
-
-
-
Accusative एतत्
etat
एते
ete
एतानि
etāni
Instrumental एतेन
etena
एताभ्याम्
etābhyām
एतैः / एतेभिः¹
etaiḥ / etebhiḥ¹
Dative एतस्मै
etasmai
एताभ्याम्
etābhyām
एतेभ्यः
etebhyaḥ
Ablative एतस्मात् / एततः
etasmāt / etataḥ
एताभ्याम् / एततः
etābhyām / etataḥ
एतेभ्यः / एततः
etebhyaḥ / etataḥ
Genitive एतस्य
etasya
एतयोः
etayoḥ
एतेषाम्
eteṣām
Locative एतस्मिन्
etasmin
एतयोः
etayoḥ
एतेषु
eteṣu
Notes
  • ¹Vedic

Descendants edit

References edit