प्राकृत

Hindi edit

Etymology edit

Learned borrowing from Sanskrit प्राकृत (prākṛta).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɾɑːk.ɾɪt̪/, [pɾäːk.ɾɪt̪]

Proper noun edit

प्राकृत (prākŕtf (Urdu spelling پَراکِرْت)

  1. Prakrit (Middle Indo-Aryan, as opposed to Old Indo-Aryan Sanskrit and late MIA Apabhramsha)
    1. the Prakrit languages as a group
    2. any one of the Prakrits

Declension edit

Related terms edit

Adjective edit

प्राकृत (prākŕt) (indeclinable, Urdu spelling پَراکِرْت) (literary, rare)

  1. original, natural
  2. without any refinement; artless, normal, ordinary, usual
  3. material, physical
  4. low, vulgar, unrefined, illiterate
  5. provincial, vernacular

Further reading edit

Marathi edit

 
Marathi Wikipedia has an article on:
Wikipedia mr

Etymology edit

Learned borrowing from Sanskrit प्राकृत (prākṛta). First attested as Old Marathi प्राकृत (prākṛta).

Pronunciation edit

  • IPA(key): /pɾak.ɾut̪/, [pɾak.ɾuːt̪]

Adjective edit

प्राकृत (prākŕt)

  1. natural
  2. common, customary, ordinary, usual
  3. low, vulgar

Proper noun edit

प्राकृत (prākŕtn

  1. Prakrit
    1. the Prakrit languages as a group
    2. any one of the Prakrits

Further reading edit

  • Molesworth, James Thomas (1857) “प्राकृत”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “प्राकृत”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Old Marathi edit

Adjective edit

प्राकृत (prākṛta)

  1. Devanagari script form of 𑘢𑘿𑘨𑘰𑘎𑘵𑘝 (unrefined, rough, ordinary, low, vulgar)

Noun edit

प्राकृत (prākṛtam

  1. Devanagari script form of 𑘢𑘿𑘨𑘰𑘎𑘵𑘝 (common man)

Proper noun edit

प्राकृत (prākṛtan

  1. Devanagari script form of 𑘢𑘿𑘨𑘰𑘎𑘵𑘝

Sanskrit edit

Alternative scripts edit

Etymology edit

Vṛddhi derivative of प्रकृति (prakṛti).

Pronunciation edit

Adjective edit

प्राकृत (prākṛta) stem

  1. original, natural
  2. without any refinement; artless, normal, ordinary, usual
  3. material, physical
  4. low, vulgar, unrefined, illiterate
  5. provincial, vernacular

Declension edit

Masculine a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतः
prākṛtaḥ
प्राकृतौ / प्राकृता¹
prākṛtau / prākṛtā¹
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Vocative प्राकृत
prākṛta
प्राकृतौ / प्राकृता¹
prākṛtau / prākṛtā¹
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Accusative प्राकृतम्
prākṛtam
प्राकृतौ / प्राकृता¹
prākṛtau / prākṛtā¹
प्राकृतान्
prākṛtān
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्राकृता (prākṛtā)
Singular Dual Plural
Nominative प्राकृता
prākṛtā
प्राकृते
prākṛte
प्राकृताः
prākṛtāḥ
Vocative प्राकृते
prākṛte
प्राकृते
prākṛte
प्राकृताः
prākṛtāḥ
Accusative प्राकृताम्
prākṛtām
प्राकृते
prākṛte
प्राकृताः
prākṛtāḥ
Instrumental प्राकृतया / प्राकृता¹
prākṛtayā / prākṛtā¹
प्राकृताभ्याम्
prākṛtābhyām
प्राकृताभिः
prākṛtābhiḥ
Dative प्राकृतायै
prākṛtāyai
प्राकृताभ्याम्
prākṛtābhyām
प्राकृताभ्यः
prākṛtābhyaḥ
Ablative प्राकृतायाः / प्राकृतायै²
prākṛtāyāḥ / prākṛtāyai²
प्राकृताभ्याम्
prākṛtābhyām
प्राकृताभ्यः
prākṛtābhyaḥ
Genitive प्राकृतायाः / प्राकृतायै²
prākṛtāyāḥ / prākṛtāyai²
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृतायाम्
prākṛtāyām
प्राकृतयोः
prākṛtayoḥ
प्राकृतासु
prākṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of प्राकृती (prākṛtī)
Singular Dual Plural
Nominative प्राकृती
prākṛtī
प्राकृत्यौ / प्राकृती¹
prākṛtyau / prākṛtī¹
प्राकृत्यः / प्राकृतीः¹
prākṛtyaḥ / prākṛtīḥ¹
Vocative प्राकृति
prākṛti
प्राकृत्यौ / प्राकृती¹
prākṛtyau / prākṛtī¹
प्राकृत्यः / प्राकृतीः¹
prākṛtyaḥ / prākṛtīḥ¹
Accusative प्राकृतीम्
prākṛtīm
प्राकृत्यौ / प्राकृती¹
prākṛtyau / prākṛtī¹
प्राकृतीः
prākṛtīḥ
Instrumental प्राकृत्या
prākṛtyā
प्राकृतीभ्याम्
prākṛtībhyām
प्राकृतीभिः
prākṛtībhiḥ
Dative प्राकृत्यै
prākṛtyai
प्राकृतीभ्याम्
prākṛtībhyām
प्राकृतीभ्यः
prākṛtībhyaḥ
Ablative प्राकृत्याः / प्राकृत्यै²
prākṛtyāḥ / prākṛtyai²
प्राकृतीभ्याम्
prākṛtībhyām
प्राकृतीभ्यः
prākṛtībhyaḥ
Genitive प्राकृत्याः / प्राकृत्यै²
prākṛtyāḥ / prākṛtyai²
प्राकृत्योः
prākṛtyoḥ
प्राकृतीनाम्
prākṛtīnām
Locative प्राकृत्याम्
prākṛtyām
प्राकृत्योः
prākṛtyoḥ
प्राकृतीषु
prākṛtīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Vocative प्राकृत
prākṛta
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Accusative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic

Noun edit

प्राकृत (prākṛta) stemm

  1. an ordinary, common, low or vulgar man
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.22:
      स वै भगवता तेन युयुधे स्वामिनात्मनः। पुरुषं प्राकृतं मत्वा कुपितो नानुभाववित्॥
      sa vai bhagavatā tena yuyudhe svāminātmanaḥ. puruṣaṃ prākṛtaṃ matvā kupito nānubhāvavit.
      Unaware of his true position and thinking his an ordinary man, Jāmbavat angrily began fighting with the Supreme Lord, his master.

Declension edit

Masculine a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतः
prākṛtaḥ
प्राकृतौ / प्राकृता¹
prākṛtau / prākṛtā¹
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Vocative प्राकृत
prākṛta
प्राकृतौ / प्राकृता¹
prākṛtau / prākṛtā¹
प्राकृताः / प्राकृतासः¹
prākṛtāḥ / prākṛtāsaḥ¹
Accusative प्राकृतम्
prākṛtam
प्राकृतौ / प्राकृता¹
prākṛtau / prākṛtā¹
प्राकृतान्
prākṛtān
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic

Noun edit

प्राकृत (prākṛta) stemn

  1. (linguistics) a provincial or vernacular dialect

Declension edit

Neuter a-stem declension of प्राकृत (prākṛta)
Singular Dual Plural
Nominative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Vocative प्राकृत
prākṛta
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Accusative प्राकृतम्
prākṛtam
प्राकृते
prākṛte
प्राकृतानि / प्राकृता¹
prākṛtāni / prākṛtā¹
Instrumental प्राकृतेन
prākṛtena
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतैः / प्राकृतेभिः¹
prākṛtaiḥ / prākṛtebhiḥ¹
Dative प्राकृताय
prākṛtāya
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Ablative प्राकृतात्
prākṛtāt
प्राकृताभ्याम्
prākṛtābhyām
प्राकृतेभ्यः
prākṛtebhyaḥ
Genitive प्राकृतस्य
prākṛtasya
प्राकृतयोः
prākṛtayoḥ
प्राकृतानाम्
prākṛtānām
Locative प्राकृते
prākṛte
प्राकृतयोः
prākṛtayoḥ
प्राकृतेषु
prākṛteṣu
Notes
  • ¹Vedic

Proper noun edit

प्राकृत (prākṛta) stemn

  1. Prakrit (Middle-Indo-Aryan languages)
    1. any one of those languages
    2. collective term for the Prakrits

Descendants edit

Further reading edit