Pali edit

Alternative forms edit

Verb edit

याति (root )

  1. Devanagari script form of yāti “to go”

Conjugation edit

  • Present active participle: यन्त (yanta), which see for forms and usage

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Aryan *yáHti, from Proto-Indo-Iranian *yáHti, from Proto-Indo-European *yéh₂-ti, from *yeh₂- (to ride, travel). Cognate with Avestan 𐬫𐬁𐬌𐬙𐬌 (iti).

Pronunciation edit

Verb edit

याति (yā́ti) third-singular present indicative (root या, class 2, type P, present)

  1. to go, move, walk
    Synonyms: एति (éti), चरति (carati), गच्छति (gacchati), जिगाति (jigāti)
    त्वं कुत्र यासि?
    tvám kútra yā́si?
    Where are you going?
  2. to flee
    Synonym: पलायनं करोति (palāyanaṃ karoti)
  3. to enter, approach, go in
    ना गृहं प्रति याति
    nā́ gṛháṃ práti yā́ti.
    The man enters the house.

Conjugation edit

Present: याति (yā́ti), याते (yāté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third याति
yā́ti
यातः
yātáḥ
यान्ति
yā́nti
याते
yāté
याते
yā́te
याते
yā́te
Second यासि
yā́si
याथः
yātháḥ
याथ
yāthá
यासे
yāsé
याथे
yā́the
याध्वे
yādhvé
First यामि
yā́mi
यावः
yāváḥ
यामः
yāmáḥ
यै
yaí
यावहे
yāváhe
यामहे
yāmáhe
Imperative
Third यातु
yā́tu
याताम्
yātā́m
यान्तु
yā́ntu
याताम्
yātā́m
याताम्
yā́tām
याताम्
yā́tām
Second याहि
yāhí
यातम्
yātám
यात
yātá
यास्व
yāsvá
याथाम्
yā́thām
याध्वम्
yādhvám
First यानि
yā́ni
याव
yā́va
याम
yā́ma
यै
yaí
यावहै
yā́vahai
यामहै
yā́mahai
Optative/Potential
Third यायात्
yāyā́t
यायाताम्
yāyā́tām
यायुः
yāyúḥ
येत
yetá
येयाताम्
yeyā́tām
येरन्
yerán
Second यायाः
yāyā́ḥ
यायातम्
yāyā́tam
यायात
yāyā́ta
येथाः
yethā́ḥ
येयाथाम्
yeyā́thām
येध्वम्
yedhvám
First यायाम्
yāyā́m
यायाव
yāyā́va
यायाम
yāyā́ma
येय
yeyá
येवहि
yeváhi
येमहि
yemáhi
Participles
यात्
yā́t
यान
yāná
Imperfect: अयात् (áyāt), अयात (áyāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयात्
áyāt
अयाताम्
áyātām
अयुः / अयान्
áyuḥ / áyān
अयात
áyāta
अयाताम्
áyātām
अयात
áyāta
Second अयाः
áyāḥ
अयातम्
áyātam
अयात
áyāta
अयाथाः
áyāthāḥ
अयाथाम्
áyāthām
अयाध्वम्
áyādhvam
First अयाम्
áyām
अयाव
áyāva
अयाम
áyāma
अये
áye
अयावहि
áyāvahi
अयामहि
áyāmahi

Related terms edit

Descendants edit

  • Ashokan Prakrit: 𑀬𑀸𑀢𑀺 (yāti) (see there for further descendants)
  • Helu Prakrit:
  • Pali: yāti

References edit