Hindi edit

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sɑːm/, [sä̃ːm]

Etymology 1 edit

Borrowed from Sanskrit सामन् (sāman).

Noun edit

साम (sāmm (Urdu spelling سام)

  1. a hymn
  2. a particular kind of sacred text or verse that is to be chanted
Declension edit

Etymology 2 edit

Inherited from Sanskrit शम्ब (śamba).

Noun edit

साम (sāmm (Urdu spelling سام)

  1. a ferule (on an axle, or a handle)
  2. bushing, bush
  3. a weapon
Declension edit

References edit

Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

Vṛddhi derivative of सम (samá).

Noun edit

साम (sāma) stemn

  1. likeness, similarity
Declension edit
Neuter a-stem declension of साम (sāma)
Singular Dual Plural
Nominative सामम्
sāmam
सामे
sāme
सामानि / सामा¹
sāmāni / sāmā¹
Vocative साम
sāma
सामे
sāme
सामानि / सामा¹
sāmāni / sāmā¹
Accusative सामम्
sāmam
सामे
sāme
सामानि / सामा¹
sāmāni / sāmā¹
Instrumental सामेन
sāmena
सामाभ्याम्
sāmābhyām
सामैः / सामेभिः¹
sāmaiḥ / sāmebhiḥ¹
Dative सामाय
sāmāya
सामाभ्याम्
sāmābhyām
सामेभ्यः
sāmebhyaḥ
Ablative सामात्
sāmāt
सामाभ्याम्
sāmābhyām
सामेभ्यः
sāmebhyaḥ
Genitive सामस्य
sāmasya
सामयोः
sāmayoḥ
सामानाम्
sāmānām
Locative सामे
sāme
सामयोः
sāmayoḥ
सामेषु
sāmeṣu
Notes
  • ¹Vedic

Etymology 2 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective edit

साम (sāma) stem

  1. undigested, crude, not sufficiently prepared or matured (a morbid state of the humours)
Declension edit
Masculine a-stem declension of साम (sāma)
Singular Dual Plural
Nominative सामः
sāmaḥ
सामौ / सामा¹
sāmau / sāmā¹
सामाः / सामासः¹
sāmāḥ / sāmāsaḥ¹
Vocative साम
sāma
सामौ / सामा¹
sāmau / sāmā¹
सामाः / सामासः¹
sāmāḥ / sāmāsaḥ¹
Accusative सामम्
sāmam
सामौ / सामा¹
sāmau / sāmā¹
सामान्
sāmān
Instrumental सामेन
sāmena
सामाभ्याम्
sāmābhyām
सामैः / सामेभिः¹
sāmaiḥ / sāmebhiḥ¹
Dative सामाय
sāmāya
सामाभ्याम्
sāmābhyām
सामेभ्यः
sāmebhyaḥ
Ablative सामात्
sāmāt
सामाभ्याम्
sāmābhyām
सामेभ्यः
sāmebhyaḥ
Genitive सामस्य
sāmasya
सामयोः
sāmayoḥ
सामानाम्
sāmānām
Locative सामे
sāme
सामयोः
sāmayoḥ
सामेषु
sāmeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सामा (sāmā)
Singular Dual Plural
Nominative सामा
sāmā
सामे
sāme
सामाः
sāmāḥ
Vocative सामे
sāme
सामे
sāme
सामाः
sāmāḥ
Accusative सामाम्
sāmām
सामे
sāme
सामाः
sāmāḥ
Instrumental सामया / सामा¹
sāmayā / sāmā¹
सामाभ्याम्
sāmābhyām
सामाभिः
sāmābhiḥ
Dative सामायै
sāmāyai
सामाभ्याम्
sāmābhyām
सामाभ्यः
sāmābhyaḥ
Ablative सामायाः / सामायै²
sāmāyāḥ / sāmāyai²
सामाभ्याम्
sāmābhyām
सामाभ्यः
sāmābhyaḥ
Genitive सामायाः / सामायै²
sāmāyāḥ / sāmāyai²
सामयोः
sāmayoḥ
सामानाम्
sāmānām
Locative सामायाम्
sāmāyām
सामयोः
sāmayoḥ
सामासु
sāmāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साम (sāma)
Singular Dual Plural
Nominative सामम्
sāmam
सामे
sāme
सामानि / सामा¹
sāmāni / sāmā¹
Vocative साम
sāma
सामे
sāme
सामानि / सामा¹
sāmāni / sāmā¹
Accusative सामम्
sāmam
सामे
sāme
सामानि / सामा¹
sāmāni / sāmā¹
Instrumental सामेन
sāmena
सामाभ्याम्
sāmābhyām
सामैः / सामेभिः¹
sāmaiḥ / sāmebhiḥ¹
Dative सामाय
sāmāya
सामाभ्याम्
sāmābhyām
सामेभ्यः
sāmebhyaḥ
Ablative सामात्
sāmāt
सामाभ्याम्
sāmābhyām
सामेभ्यः
sāmebhyaḥ
Genitive सामस्य
sāmasya
सामयोः
sāmayoḥ
सामानाम्
sāmānām
Locative सामे
sāme
सामयोः
sāmayoḥ
सामेषु
sāmeṣu
Notes
  • ¹Vedic

Etymology 3 edit

See the etymology of the corresponding lemma form.

Noun edit

साम (sāma) stemn

  1. Combining form of सामन् (sāman)

References edit

Yamphu edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

साम (sām)

  1. root

References edit

  • साम”, in याम्फु - नेपाली - अङ्ग्रेजी शब्दकोश (Yamphu - Nepali - English Dictionary), Nepal: SIL International, 2019.