Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit उत्तम (uttama).

Pronunciation

edit

Adjective

edit

उत्तम (uttam) (indeclinable, Urdu spelling اتم)

  1. (literary, formal) good, great (useful for a particular purpose)
    Synonym: अच्छा (acchā)
    यह उत्तम घड़ी है।yah uttam ghaṛī hai.This is a good watch.
    अति उत्तमati uttamvery good

Derived terms

edit

Pali

edit

Alternative forms

edit

Adjective

edit

उत्तम

  1. Devanagari script form of uttama

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *uttamás, from Proto-Indo-Iranian *utˢtamás, from Proto-Indo-European *úd-tm̥mós (highest, uppermost). Equivalent to उद्- (ud-) +‎ -तम (-tama). Cognate with Avestan 𐬎𐬯𐬙𐬆𐬨𐬀 (ustəma).

Pronunciation

edit

Adjective

edit

उत्तम (uttamá) stem

  1. uppermost, highest, most elevated
  2. chief, principal, first, greatest
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.67.3:
      त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत्।
      द्यु॒मन्तं॒ शुष्म॑मउत्त॒मम्
      tváṃ suṣvāṇó ádribhirabhyàrṣa kánikradat.
      dyumántaṃ śúṣmamauttamám.
      Do you when effused by the stones proceed resounding to the vessel; grant bright excellent strength.

Declension

edit
Masculine a-stem declension of उत्तम (uttamá)
Singular Dual Plural
Nominative उत्तमः
uttamáḥ
उत्तमौ / उत्तमा¹
uttamaú / uttamā́¹
उत्तमाः / उत्तमासः¹
uttamā́ḥ / uttamā́saḥ¹
Vocative उत्तम
úttama
उत्तमौ / उत्तमा¹
úttamau / úttamā¹
उत्तमाः / उत्तमासः¹
úttamāḥ / úttamāsaḥ¹
Accusative उत्तमम्
uttamám
उत्तमौ / उत्तमा¹
uttamaú / uttamā́¹
उत्तमान्
uttamā́n
Instrumental उत्तमेन
uttaména
उत्तमाभ्याम्
uttamā́bhyām
उत्तमैः / उत्तमेभिः¹
uttamaíḥ / uttamébhiḥ¹
Dative उत्तमाय
uttamā́ya
उत्तमाभ्याम्
uttamā́bhyām
उत्तमेभ्यः
uttamébhyaḥ
Ablative उत्तमात्
uttamā́t
उत्तमाभ्याम्
uttamā́bhyām
उत्तमेभ्यः
uttamébhyaḥ
Genitive उत्तमस्य
uttamásya
उत्तमयोः
uttamáyoḥ
उत्तमानाम्
uttamā́nām
Locative उत्तमे
uttamé
उत्तमयोः
uttamáyoḥ
उत्तमेषु
uttaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उत्तमा (uttamā́)
Singular Dual Plural
Nominative उत्तमा
uttamā́
उत्तमे
uttamé
उत्तमाः
uttamā́ḥ
Vocative उत्तमे
úttame
उत्तमे
úttame
उत्तमाः
úttamāḥ
Accusative उत्तमाम्
uttamā́m
उत्तमे
uttamé
उत्तमाः
uttamā́ḥ
Instrumental उत्तमया / उत्तमा¹
uttamáyā / uttamā́¹
उत्तमाभ्याम्
uttamā́bhyām
उत्तमाभिः
uttamā́bhiḥ
Dative उत्तमायै
uttamā́yai
उत्तमाभ्याम्
uttamā́bhyām
उत्तमाभ्यः
uttamā́bhyaḥ
Ablative उत्तमायाः / उत्तमायै²
uttamā́yāḥ / uttamā́yai²
उत्तमाभ्याम्
uttamā́bhyām
उत्तमाभ्यः
uttamā́bhyaḥ
Genitive उत्तमायाः / उत्तमायै²
uttamā́yāḥ / uttamā́yai²
उत्तमयोः
uttamáyoḥ
उत्तमानाम्
uttamā́nām
Locative उत्तमायाम्
uttamā́yām
उत्तमयोः
uttamáyoḥ
उत्तमासु
uttamā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तम (uttamá)
Singular Dual Plural
Nominative उत्तमम्
uttamám
उत्तमे
uttamé
उत्तमानि / उत्तमा¹
uttamā́ni / uttamā́¹
Vocative उत्तम
úttama
उत्तमे
úttame
उत्तमानि / उत्तमा¹
úttamāni / úttamā¹
Accusative उत्तमम्
uttamám
उत्तमे
uttamé
उत्तमानि / उत्तमा¹
uttamā́ni / uttamā́¹
Instrumental उत्तमेन
uttaména
उत्तमाभ्याम्
uttamā́bhyām
उत्तमैः / उत्तमेभिः¹
uttamaíḥ / uttamébhiḥ¹
Dative उत्तमाय
uttamā́ya
उत्तमाभ्याम्
uttamā́bhyām
उत्तमेभ्यः
uttamébhyaḥ
Ablative उत्तमात्
uttamā́t
उत्तमाभ्याम्
uttamā́bhyām
उत्तमेभ्यः
uttamébhyaḥ
Genitive उत्तमस्य
uttamásya
उत्तमयोः
uttamáyoḥ
उत्तमानाम्
uttamā́nām
Locative उत्तमे
uttamé
उत्तमयोः
uttamáyoḥ
उत्तमेषु
uttaméṣu
Notes
  • ¹Vedic

Descendants

edit
  • Paisaci Prakrit:
    • Punjabi: ਉੱਤੇ (utte, on, above, over, upwards, atop), from the locative
  • Hindi: उत्तम (uttam)
  • Kannada: ಉತ್ತಮ (uttama)
  • Malay: utama
  • Telugu: ఉత్తమ (uttama)