Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit कष्ट (kaṣṭa).

Pronunciation

edit

Noun

edit

कष्ट (kaṣṭm (Urdu spelling کشٹ)

  1. trouble
    मैं आपको कष्ट नहीं देना चाहता था।
    ma͠i āpko kaṣṭ nahī̃ denā cāhtā thā.
    I did not want to give you any trouble.
    मैं बहुत आर्थिक कष्ट में हूँ।
    ma͠i bahut ārthik kaṣṭ mẽ hū̃.
    I am in great financial trouble.
  2. suffering, agony
    Synonym: दुःख (duḥkh)
    स्वर्ग में तुम्हारे पाप के लिए कष्ट उठाना पड़ेगा।
    svarg mẽ tumhāre pāp ke lie kaṣṭ uṭhānā paṛegā.
    You will have to suffer for your sin in Heaven.

Declension

edit

Synonyms

edit

Further reading

edit
  • Bahri, Hardev (1989) “कष्ट”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884) “कष्ट”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi

edit

Etymology

edit

Borrowed from Sanskrit कष्ट (kaṣṭa).

Pronunciation

edit

Noun

edit

कष्ट (kaṣṭan

  1. hard work
    Synonym: मेहनत (mehnat)

Derived terms

edit

References

edit
  • Berntsen, Maxine, “कष्ट”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Traditionally derived from the root कष् (kaṣ, to injure, destroy) +‎ -त (-ta). Other theories connecting the word to Ancient Greek κᾰκός (kakós, bad, wretched) are formally unsatisfying.

Pronunciation

edit

Noun

edit

कष्ट (kaṣṭa) stemm

  1. evil, difficulty, trouble, misery, suffering, hardship
    भवतः किं कष्टं अस्ति
    bhavataḥ kiṃ kaṣṭaṃ asti
    Tell me, what is your trouble?
  2. sin, wickedness
  3. difficulty, effort
    एतद् कष्टं
    etad kaṣṭaṃ na
    this is not difficult; there is no difficulty in this
  4. sorrowful, miserable

Declension

edit
Masculine a-stem declension of कष्ट (kaṣṭa)
Singular Dual Plural
Nominative कष्टः
kaṣṭaḥ
कष्टौ / कष्टा¹
kaṣṭau / kaṣṭā¹
कष्टाः / कष्टासः¹
kaṣṭāḥ / kaṣṭāsaḥ¹
Vocative कष्ट
kaṣṭa
कष्टौ / कष्टा¹
kaṣṭau / kaṣṭā¹
कष्टाः / कष्टासः¹
kaṣṭāḥ / kaṣṭāsaḥ¹
Accusative कष्टम्
kaṣṭam
कष्टौ / कष्टा¹
kaṣṭau / kaṣṭā¹
कष्टान्
kaṣṭān
Instrumental कष्टेन
kaṣṭena
कष्टाभ्याम्
kaṣṭābhyām
कष्टैः / कष्टेभिः¹
kaṣṭaiḥ / kaṣṭebhiḥ¹
Dative कष्टाय
kaṣṭāya
कष्टाभ्याम्
kaṣṭābhyām
कष्टेभ्यः
kaṣṭebhyaḥ
Ablative कष्टात्
kaṣṭāt
कष्टाभ्याम्
kaṣṭābhyām
कष्टेभ्यः
kaṣṭebhyaḥ
Genitive कष्टस्य
kaṣṭasya
कष्टयोः
kaṣṭayoḥ
कष्टानाम्
kaṣṭānām
Locative कष्टे
kaṣṭe
कष्टयोः
kaṣṭayoḥ
कष्टेषु
kaṣṭeṣu
Notes
  • ¹Vedic

Adjective

edit

कष्ट (kaṣṭá)

  1. bad, evil, ill, wrong
    रामहस्तमनुप्राप्य कष्टात् कष्टतरं गता
    rāmahastamanuprāpya kaṣṭāt kaṣṭataraṃ gatā
    gone from bad to worse; reduced to a wretched condition.
  2. painful, grievous
  3. difficult
  4. hard to subdue (as an enemy)
  5. mischievous, hurtful, injurious
  6. boding evil

Declension

edit
Masculine a-stem declension of कष्ट (kaṣṭa)
Singular Dual Plural
Nominative कष्टः
kaṣṭaḥ
कष्टौ / कष्टा¹
kaṣṭau / kaṣṭā¹
कष्टाः / कष्टासः¹
kaṣṭāḥ / kaṣṭāsaḥ¹
Vocative कष्ट
kaṣṭa
कष्टौ / कष्टा¹
kaṣṭau / kaṣṭā¹
कष्टाः / कष्टासः¹
kaṣṭāḥ / kaṣṭāsaḥ¹
Accusative कष्टम्
kaṣṭam
कष्टौ / कष्टा¹
kaṣṭau / kaṣṭā¹
कष्टान्
kaṣṭān
Instrumental कष्टेन
kaṣṭena
कष्टाभ्याम्
kaṣṭābhyām
कष्टैः / कष्टेभिः¹
kaṣṭaiḥ / kaṣṭebhiḥ¹
Dative कष्टाय
kaṣṭāya
कष्टाभ्याम्
kaṣṭābhyām
कष्टेभ्यः
kaṣṭebhyaḥ
Ablative कष्टात्
kaṣṭāt
कष्टाभ्याम्
kaṣṭābhyām
कष्टेभ्यः
kaṣṭebhyaḥ
Genitive कष्टस्य
kaṣṭasya
कष्टयोः
kaṣṭayoḥ
कष्टानाम्
kaṣṭānām
Locative कष्टे
kaṣṭe
कष्टयोः
kaṣṭayoḥ
कष्टेषु
kaṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कष्टा (kaṣṭā)
Singular Dual Plural
Nominative कष्टा
kaṣṭā
कष्टे
kaṣṭe
कष्टाः
kaṣṭāḥ
Vocative कष्टे
kaṣṭe
कष्टे
kaṣṭe
कष्टाः
kaṣṭāḥ
Accusative कष्टाम्
kaṣṭām
कष्टे
kaṣṭe
कष्टाः
kaṣṭāḥ
Instrumental कष्टया / कष्टा¹
kaṣṭayā / kaṣṭā¹
कष्टाभ्याम्
kaṣṭābhyām
कष्टाभिः
kaṣṭābhiḥ
Dative कष्टायै
kaṣṭāyai
कष्टाभ्याम्
kaṣṭābhyām
कष्टाभ्यः
kaṣṭābhyaḥ
Ablative कष्टायाः / कष्टायै²
kaṣṭāyāḥ / kaṣṭāyai²
कष्टाभ्याम्
kaṣṭābhyām
कष्टाभ्यः
kaṣṭābhyaḥ
Genitive कष्टायाः / कष्टायै²
kaṣṭāyāḥ / kaṣṭāyai²
कष्टयोः
kaṣṭayoḥ
कष्टानाम्
kaṣṭānām
Locative कष्टायाम्
kaṣṭāyām
कष्टयोः
kaṣṭayoḥ
कष्टासु
kaṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कष्ट (kaṣṭa)
Singular Dual Plural
Nominative कष्टम्
kaṣṭam
कष्टे
kaṣṭe
कष्टानि / कष्टा¹
kaṣṭāni / kaṣṭā¹
Vocative कष्ट
kaṣṭa
कष्टे
kaṣṭe
कष्टानि / कष्टा¹
kaṣṭāni / kaṣṭā¹
Accusative कष्टम्
kaṣṭam
कष्टे
kaṣṭe
कष्टानि / कष्टा¹
kaṣṭāni / kaṣṭā¹
Instrumental कष्टेन
kaṣṭena
कष्टाभ्याम्
kaṣṭābhyām
कष्टैः / कष्टेभिः¹
kaṣṭaiḥ / kaṣṭebhiḥ¹
Dative कष्टाय
kaṣṭāya
कष्टाभ्याम्
kaṣṭābhyām
कष्टेभ्यः
kaṣṭebhyaḥ
Ablative कष्टात्
kaṣṭāt
कष्टाभ्याम्
kaṣṭābhyām
कष्टेभ्यः
kaṣṭebhyaḥ
Genitive कष्टस्य
kaṣṭasya
कष्टयोः
kaṣṭayoḥ
कष्टानाम्
kaṣṭānām
Locative कष्टे
kaṣṭe
कष्टयोः
kaṣṭayoḥ
कष्टेषु
kaṣṭeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit