Sanskrit edit

Alternative scripts edit

Etymology edit

From the root गण् (gaṇ) +‎ -अयति (-ayati)

Pronunciation edit

Verb edit

गणयति (gaṇayati) third-singular present indicative (root गण्, class 10, type P, present)

  1. count, number, enumerate, sum up, add up, reckon, calculate, compute, take into account
  2. collect into one series
  3. esteem, think worth, value at
  4. consider, regard as, enumerate among (with loc.)
  5. ascribe, attribute to (with loc.)
  6. attend to, take notice of
  7. (with a negative particle) not care about, leave unnoticed
    गणयति मृत्युम्
    na gaṇayati mṛtyum
    he does not care for death

Conjugation edit

Present: गणयति (gaṇayati), गणयते (gaṇayate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयति
gaṇayati
गणयतः
gaṇayataḥ
गणयन्ति
gaṇayanti
गणयते
gaṇayate
गणयेते
gaṇayete
गणयन्ते
gaṇayante
Second गणयसि
gaṇayasi
गणयथः
gaṇayathaḥ
गणयथ
gaṇayatha
गणयसे
gaṇayase
गणयेथे
gaṇayethe
गणयध्वे
gaṇayadhve
First गणयामि
gaṇayāmi
गणयावः
gaṇayāvaḥ
गणयामः
gaṇayāmaḥ
गणये
gaṇaye
गणयावहे
gaṇayāvahe
गणयामहे
gaṇayāmahe
Imperative
Third गणयतु
gaṇayatu
गणयताम्
gaṇayatām
गणयन्तु
gaṇayantu
गणयताम्
gaṇayatām
गणयेताम्
gaṇayetām
गणयन्ताम्
gaṇayantām
Second गणय
gaṇaya
गणयतम्
gaṇayatam
गणयत
gaṇayata
गणयस्व
gaṇayasva
गणयेथाम्
gaṇayethām
गणयध्वम्
gaṇayadhvam
First गणयानि
gaṇayāni
गणयाव
gaṇayāva
गणयाम
gaṇayāma
गणयै
gaṇayai
गणयावहै
gaṇayāvahai
गणयामहै
gaṇayāmahai
Optative/Potential
Third गणयेत्
gaṇayet
गणयेताम्
gaṇayetām
गणयेयुः
gaṇayeyuḥ
गणयेत
gaṇayeta
गणयेयाताम्
gaṇayeyātām
गणयेरन्
gaṇayeran
Second गणयेः
gaṇayeḥ
गणयेतम्
gaṇayetam
गणयेत
gaṇayeta
गणयेथाः
gaṇayethāḥ
गणयेयाथाम्
gaṇayeyāthām
गणयेध्वम्
gaṇayedhvam
First गणयेयम्
gaṇayeyam
गणयेव
gaṇayeva
गणयेम
gaṇayema
गणयेय
gaṇayeya
गणयेवहि
gaṇayevahi
गणयेमहि
gaṇayemahi
Participles
गणयत्
gaṇayat
गणयमान / गणयान¹
gaṇayamāna / gaṇayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अगणयत् (agaṇayat), अगणयत (agaṇayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगणयत्
agaṇayat
अगणयताम्
agaṇayatām
अगणयन्
agaṇayan
अगणयत
agaṇayata
अगणयेताम्
agaṇayetām
अगणयन्त
agaṇayanta
Second अगणयः
agaṇayaḥ
अगणयतम्
agaṇayatam
अगणयत
agaṇayata
अगणयथाः
agaṇayathāḥ
अगणयेथाम्
agaṇayethām
अगणयध्वम्
agaṇayadhvam
First अगणयम्
agaṇayam
अगणयाव
agaṇayāva
अगणयाम
agaṇayāma
अगणये
agaṇaye
अगणयावहि
agaṇayāvahi
अगणयामहि
agaṇayāmahi

Descendants edit

  • Dardic:
    • Dameli: gaṇ
    • Kalami: gän
    • Kashmiri: [script needed] (gaṇṇo)
    • Proto-Nuristani:
  • Pali: gaṇeti
  • Prakrit: 𑀕𑀡𑁂𑀇 (gaṇei), 𑀕𑀡𑀇 (gaṇaï) (see there for further descendants)
  • Tamil: கணி (kaṇi)

References edit