See also: तपु, तोप, and ताप

Hindi edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

  • (Delhi Hindi) IPA(key): /t̪əp/, [t̪ɐp]

Noun edit

तप (tapm

  1. devout austerity; asceticism
    Synonym: तपस्या (tapasyā)

Verb edit

तप (tap)

  1. inflection of तपना (tapnā):
    1. stem
    2. second-person singular intimate present imperative

References edit

  • Bahri, Hardev (1989) “तप”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “तप”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Dāsa, Śyāmasundara (1965–1975) “तप”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • McGregor, Ronald Stuart (1993) “तप”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884) “तप”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Khaling edit

Noun edit

तप (tap)

  1. section (in a series of events), part, volume (of a book)

References edit

  • तप”, in खालिङ - नेपाली - अङ्‍ग्रेजी शब्दकोश (Khaling - Nepali - English Dictionary), Nepal: SIL International, 2016.

Sanskrit edit

Etymology edit

तप् (tap, to give out heat, be hot, shine) +‎ -अ (-a).

Adjective edit

तप (tapa) stem (root तप्)

  1. (at the end of a compound) "consuming by heat"
  2. (at the end of a compound) "causing pain or trouble, distressing"
  3. (at the end of a compound) tormented by

Declension edit

Masculine a-stem declension of तप (tapa)
Singular Dual Plural
Nominative तपः
tapaḥ
तपौ / तपा¹
tapau / tapā¹
तपाः / तपासः¹
tapāḥ / tapāsaḥ¹
Vocative तप
tapa
तपौ / तपा¹
tapau / tapā¹
तपाः / तपासः¹
tapāḥ / tapāsaḥ¹
Accusative तपम्
tapam
तपौ / तपा¹
tapau / tapā¹
तपान्
tapān
Instrumental तपेन
tapena
तपाभ्याम्
tapābhyām
तपैः / तपेभिः¹
tapaiḥ / tapebhiḥ¹
Dative तपाय
tapāya
तपाभ्याम्
tapābhyām
तपेभ्यः
tapebhyaḥ
Ablative तपात्
tapāt
तपाभ्याम्
tapābhyām
तपेभ्यः
tapebhyaḥ
Genitive तपस्य
tapasya
तपयोः
tapayoḥ
तपानाम्
tapānām
Locative तपे
tape
तपयोः
tapayoḥ
तपेषु
tapeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तपा (tapā)
Singular Dual Plural
Nominative तपा
tapā
तपे
tape
तपाः
tapāḥ
Vocative तपे
tape
तपे
tape
तपाः
tapāḥ
Accusative तपाम्
tapām
तपे
tape
तपाः
tapāḥ
Instrumental तपया / तपा¹
tapayā / tapā¹
तपाभ्याम्
tapābhyām
तपाभिः
tapābhiḥ
Dative तपायै
tapāyai
तपाभ्याम्
tapābhyām
तपाभ्यः
tapābhyaḥ
Ablative तपायाः / तपायै²
tapāyāḥ / tapāyai²
तपाभ्याम्
tapābhyām
तपाभ्यः
tapābhyaḥ
Genitive तपायाः / तपायै²
tapāyāḥ / tapāyai²
तपयोः
tapayoḥ
तपानाम्
tapānām
Locative तपायाम्
tapāyām
तपयोः
tapayoḥ
तपासु
tapāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तप (tapa)
Singular Dual Plural
Nominative तपम्
tapam
तपे
tape
तपानि / तपा¹
tapāni / tapā¹
Vocative तप
tapa
तपे
tape
तपानि / तपा¹
tapāni / tapā¹
Accusative तपम्
tapam
तपे
tape
तपानि / तपा¹
tapāni / tapā¹
Instrumental तपेन
tapena
तपाभ्याम्
tapābhyām
तपैः / तपेभिः¹
tapaiḥ / tapebhiḥ¹
Dative तपाय
tapāya
तपाभ्याम्
tapābhyām
तपेभ्यः
tapebhyaḥ
Ablative तपात्
tapāt
तपाभ्याम्
tapābhyām
तपेभ्यः
tapebhyaḥ
Genitive तपस्य
tapasya
तपयोः
tapayoḥ
तपानाम्
tapānām
Locative तपे
tape
तपयोः
tapayoḥ
तपेषु
tapeṣu
Notes
  • ¹Vedic

Noun edit

तप (tapa) stemm (root तप्)

  1. heat, warmth
  2. the hot season
  3. sun
  4. Alternative form of तपस् (tapas), religious austerity (compare महातप (mahā-tapa) and सुतप (su-tapa))
  5. a peculiar form of fire (which is generated the seven mothers of Skanda)
  6. Indra
  7. name of an attendant of Shiva

Declension edit

Masculine a-stem declension of तप (tapa)
Singular Dual Plural
Nominative तपः
tapaḥ
तपौ / तपा¹
tapau / tapā¹
तपाः / तपासः¹
tapāḥ / tapāsaḥ¹
Vocative तप
tapa
तपौ / तपा¹
tapau / tapā¹
तपाः / तपासः¹
tapāḥ / tapāsaḥ¹
Accusative तपम्
tapam
तपौ / तपा¹
tapau / tapā¹
तपान्
tapān
Instrumental तपेन
tapena
तपाभ्याम्
tapābhyām
तपैः / तपेभिः¹
tapaiḥ / tapebhiḥ¹
Dative तपाय
tapāya
तपाभ्याम्
tapābhyām
तपेभ्यः
tapebhyaḥ
Ablative तपात्
tapāt
तपाभ्याम्
tapābhyām
तपेभ्यः
tapebhyaḥ
Genitive तपस्य
tapasya
तपयोः
tapayoḥ
तपानाम्
tapānām
Locative तपे
tape
तपयोः
tapayoḥ
तपेषु
tapeṣu
Notes
  • ¹Vedic

References edit