भ्रातृ

Hindi Edit

Etymology Edit

Learned borrowing from Sanskrit भ्रातृ (bhrātṛ). Doublet of भ्राता (bhrātā) and भाई (bhāī).

Pronunciation Edit

  • (Delhi Hindi) IPA(key): /bʱɾɑːt̪ɾ/, [bʱɾäːt̪ɾ]

Noun Edit

भ्रातृ (bhrātŕm (Urdu spelling بھراتر‎) (literary, rare)

  1. brother

Declension Edit

Sanskrit Edit

Alternative scripts Edit

Etymology Edit

From Proto-Indo-Iranian *bʰráHtā (brother), from Proto-Indo-European *bʰréh₂tēr (brother). Cognate with Avestan 𐬠𐬭𐬁𐬙𐬀𐬭(brātar), Ancient Greek φρᾱ́τηρ (phrā́tēr), Latin frater, Persian برادر(barâdar), English brother.

Pronunciation Edit

Noun Edit

भ्रातृ (bhrā́tṛm

  1. a brother
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.51.5:
      द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर् वसवो मृळता नः ।
      विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥
      dyauṣpitaḥ pṛthivi mātaradhrugagne bhrātar vasavo mṛḷatā naḥ .
      viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta .
      O Heaven our Father, Earth our guileless Mother, O Brother Agni, and ye Vasus, bless us.
      Grant us, O Aditi and ye Ādityas, all of one mind, your manifold protection.
  2. (by extension) kinsman, relative
    1. cousin (especially paternal cousin)
  3. (figurative) friend

Usage notes Edit

Often used to designate a near relative or an intimate friend, especially as a term of friendly address.

Declension Edit

Masculine ṛ-stem declension of भ्रातृ (bhrā́tṛ)
Singular Dual Plural
Nominative भ्राता
bhrā́tā
भ्रातरौ / भ्रातरा¹
bhrā́tarau / bhrā́tarā¹
भ्रातरः
bhrā́taraḥ
Vocative भ्रातः
bhrā́taḥ
भ्रातरौ / भ्रातरा¹
bhrā́tarau / bhrā́tarā¹
भ्रातरः
bhrā́taraḥ
Accusative भ्रातरम्
bhrā́taram
भ्रातरौ / भ्रातरा¹
bhrā́tarau / bhrā́tarā¹
भ्रातॄन्
bhrā́tṝn
Instrumental भ्रात्रा
bhrā́trā
भ्रातृभ्याम्
bhrā́tṛbhyām
भ्रातृभिः
bhrā́tṛbhiḥ
Dative भ्रात्रे
bhrā́tre
भ्रातृभ्याम्
bhrā́tṛbhyām
भ्रातृभ्यः
bhrā́tṛbhyaḥ
Ablative भ्रातुः
bhrā́tuḥ
भ्रातृभ्याम्
bhrā́tṛbhyām
भ्रातृभ्यः
bhrā́tṛbhyaḥ
Genitive भ्रातुः
bhrā́tuḥ
भ्रात्रोः
bhrā́troḥ
भ्रातॄणाम्
bhrā́tṝṇām
Locative भ्रातरि
bhrā́tari
भ्रात्रोः
bhrā́troḥ
भ्रातृषु
bhrā́tṛṣu
Notes
  • ¹Vedic

Descendants Edit