Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *yewg- (to join, yoke). Cognate with Latin iungō whence English junction, join; Ancient Greek ζεύγνῡμῐ (zeúgnūmi, to yoke); English yoke.

Pronunciation

edit

Verb

edit

योजति (yojati) third-singular indicative (class 1, type P, root युज्)

  1. to yoke or join or fasten or harness (horses or a chariot)
  2. to make ready, prepare, arrange, fit out, set to work, use, employ, apply
  3. to equip (an army),
  4. to offer, perform (prayers, a sacrifice)
  5. to put on (arrows on a bowstring)
  6. to fix in, insert, inject (semen),
  7. to appoint to, charge or intrust with
  8. to command, enjoin
  9. to turn or direct or fix or concentrate (the mind, thoughts) upon
  10. to join, unite, connect, add, bring together (to be attached, cleave to)
  11. to confer, or bestow anything upon
  12. to bring into possession of, furnish or endow with

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: योजितुम् (yojitum)
Undeclinable
Infinitive योजितुम्
yojitum
Gerund योजित्वा
yojitvā
Participles
Masculine/Neuter Gerundive योज्य / योजितव्य / योजनीय
yojya / yojitavya / yojanīya
Feminine Gerundive योज्या / योजितव्या / योजनीया
yojyā / yojitavyā / yojanīyā
Masculine/Neuter Past Passive Participle योजित
yojita
Feminine Past Passive Participle योजिता
yojitā
Masculine/Neuter Past Active Participle योजितवत्
yojitavat
Feminine Past Active Participle योजितवती
yojitavatī
 Present: योजति (yojati), योजते (yojate), युज्यते (yujyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third योजति
yojati
योजतः
yojataḥ
योजन्ति
yojanti
योजते
yojate
योजेते
yojete
योजन्ते
yojante
युज्यते
yujyate
युज्येते
yujyete
युज्यन्ते
yujyante
Second योजसि
yojasi
योजथः
yojathaḥ
योजथ
yojatha
योजसे
yojase
योजेथे
yojethe
योजध्वे
yojadhve
युज्यसे
yujyase
युज्येथे
yujyethe
युज्यध्वे
yujyadhve
First योजामि
yojāmi
योजावः
yojāvaḥ
योजामः
yojāmaḥ
योजे
yoje
योजावहे
yojāvahe
योजामहे
yojāmahe
युज्ये
yujye
युज्यावहे
yujyāvahe
युज्यामहे
yujyāmahe
Imperative Mood
Third योजतु
yojatu
योजताम्
yojatām
योजन्तु
yojantu
योजताम्
yojatām
योजेताम्
yojetām
योजन्ताम्
yojantām
युज्यताम्
yujyatām
युज्येताम्
yujyetām
युज्यन्ताम्
yujyantām
Second योज
yoja
योजतम्
yojatam
योजत
yojata
योजस्व
yojasva
योजेथाम्
yojethām
योजध्वम्
yojadhvam
युज्यस्व
yujyasva
युज्येथाम्
yujyethām
युज्यध्वम्
yujyadhvam
First योजानि
yojāni
योजाव
yojāva
योजाम
yojāma
योजै
yojai
योजावहै
yojāvahai
योजामहै
yojāmahai
युज्यै
yujyai
युज्यावहै
yujyāvahai
युज्यामहै
yujyāmahai
Optative Mood
Third योजेत्
yojet
योजेताम्
yojetām
योजेयुः
yojeyuḥ
योजेत
yojeta
योजेयाताम्
yojeyātām
योजेरन्
yojeran
युज्येत
yujyeta
युज्येयाताम्
yujyeyātām
युज्येरन्
yujyeran
Second योजेः
yojeḥ
योजेतम्
yojetam
योजेत
yojeta
योजेथाः
yojethāḥ
योजेयाथाम्
yojeyāthām
योजेध्वम्
yojedhvam
युज्येथाः
yujyethāḥ
युज्येयाथाम्
yujyeyāthām
युज्येध्वम्
yujyedhvam
First योजेयम्
yojeyam
योजेव
yojeva
योजेमः
yojemaḥ
योजेय
yojeya
योजेवहि
yojevahi
योजेमहि
yojemahi
युज्येय
yujyeya
युज्येवहि
yujyevahi
युज्येमहि
yujyemahi
Participles
योजत्
yojat
or योजन्त्
yojant
योजमान
yojamāna
युज्यमान
yujyamāna
 Imperfect: अयोजत् (ayojat), अयोजत (ayojata), अयुज्यत (ayujyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अयोजत्
ayojat
अयोजताम्
ayojatām
अयोजन्
ayojan
अयोजत
ayojata
अयोजेताम्
ayojetām
अयोजन्त
ayojanta
अयुज्यत
ayujyata
अयुज्येताम्
ayujyetām
अयुज्यन्त
ayujyanta
Second अयोजः
ayojaḥ
अयोजतम्
ayojatam
अयोजत
ayojata
अयोजथाः
ayojathāḥ
अयोजेथाम्
ayojethām
अयोजध्वम्
ayojadhvam
अयुज्यथाः
ayujyathāḥ
अयुज्येथाम्
ayujyethām
अयुज्यध्वम्
ayujyadhvam
First अयोजम्
ayojam
अयोजाव
ayojāva
अयोजाम
ayojāma
अयोजे
ayoje
अयोजावहि
ayojāvahi
अयोजामहि
ayojāmahi
अयुज्ये
ayujye
अयुज्यावहि
ayujyāvahi
अयुज्यामहि
ayujyāmahi
Future: योक्ष्यति (yokṣyati), योक्ष्यते (yokṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third योक्ष्यति
yokṣyati
योक्ष्यतः
yokṣyataḥ
योक्ष्यन्ति
yokṣyanti
योक्ष्यते
yokṣyate
योक्ष्येते
yokṣyete
योक्ष्यन्ते
yokṣyante
Second योक्ष्यसि
yokṣyasi
योक्ष्यथः
yokṣyathaḥ
योक्ष्यथ
yokṣyatha
योक्ष्यसे
yokṣyase
योक्ष्येथे
yokṣyethe
योक्ष्यध्वे
yokṣyadhve
First योक्ष्यामि
yokṣyāmi
योक्ष्यावः
yokṣyāvaḥ
योक्ष्यामः / योक्ष्यामसि¹
yokṣyāmaḥ / yokṣyāmasi¹
योक्ष्ये
yokṣye
योक्ष्यावहे
yokṣyāvahe
योक्ष्यामहे
yokṣyāmahe
Participles
योक्ष्यत्
yokṣyat
योक्ष्यमाण
yokṣyamāṇa
Notes
  • ¹Vedic
Conditional: अयोक्ष्यत् (ayokṣyat), अयोक्ष्यत (ayokṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयोक्ष्यत्
ayokṣyat
अयोक्ष्यताम्
ayokṣyatām
अयोक्ष्यन्
ayokṣyan
अयोक्ष्यत
ayokṣyata
अयोक्ष्येताम्
ayokṣyetām
अयोक्ष्यन्त
ayokṣyanta
Second अयोक्ष्यः
ayokṣyaḥ
अयोक्ष्यतम्
ayokṣyatam
अयोक्ष्यत
ayokṣyata
अयोक्ष्यथाः
ayokṣyathāḥ
अयोक्ष्येथाम्
ayokṣyethām
अयोक्ष्यध्वम्
ayokṣyadhvam
First अयोक्ष्यम्
ayokṣyam
अयोक्ष्याव
ayokṣyāva
अयोक्ष्याम
ayokṣyāma
अयोक्ष्ये
ayokṣye
अयोक्ष्यावहि
ayokṣyāvahi
अयोक्ष्यामहि
ayokṣyāmahi
Aorist: अयोक्षीत् (ayokṣīt) or अयोक् (ayok), अयोक्त (ayokta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयोक्षीत् / अयोक्¹
ayokṣīt / ayok¹
अयोक्ताम्
ayoktām
अयोक्षुः
ayokṣuḥ
अयोक्त
ayokta
अयोक्षाताम्
ayokṣātām
अयोक्षत
ayokṣata
Second अयोक्षीः / अयोक्¹
ayokṣīḥ / ayok¹
अयोक्तम्
ayoktam
अयोक्त
ayokta
अयोक्थाः
ayokthāḥ
अयोक्षाथाम्
ayokṣāthām
अयोग्ध्वम्
ayogdhvam
First अयोक्षम्
ayokṣam
अयोक्ष्व
ayokṣva
अयोक्ष्म
ayokṣma
अयोक्षि
ayokṣi
अयोक्ष्वहि
ayokṣvahi
अयोक्ष्महि
ayokṣmahi
Notes
  • ¹Vedic

References

edit