अधिकार

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit अधिकार (adhikāra). Equivalent to अधि- (adhi-, encompassing) +‎ कार (kār, work).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.d̪ʱɪ.kɑːɾ/, [ɐ.d̪ʱɪ.käːɾ]
  • Audio:(file)

Noun

edit

अधिकार (adhikārm (Urdu spelling ادھکار)

  1. right, prerogative
    Synonym: हक़ (haq)
    तुम्हें दख़ल देने का कोई अधिकार नहीं है।
    tumhẽ daxal dene kā koī adhikār nahī̃ hai.
    You have no right to interfere.
  2. authority
    पुलिस को गिरफ़्तार करने का अधिकार है।
    pulis ko giraftār karne kā adhikār hai.
    The police have the authority to arrest.
  3. power
    उसके अधिकार घटा दिए गये हैं
    uske adhikār ghaṭā die gaye ha͠i
    His powers have been curtailed.

Declension

edit
edit

Further reading

edit

Nepali

edit

Etymology

edit

Learned borrowing from Sanskrit अधिकार (adhikāra).

Pronunciation

edit

Noun

edit

अधिकार (adhikār)

  1. right, authority, power
  2. possession

Pali

edit

Alternative forms

edit

Noun

edit

अधिकार m

  1. Devanagari script form of adhikāra (“management; chapter”)
    • c. 500 AD, Kaccāyana, Pālivyākaraṇaṃ [Pali Grammar]‎[1], page 254; republished as Satish Chandra Acharyya Vidyabhusana, editor, Kaccayana's Pali Grammar (edited in Devanagari character and translated into English), Calcutta, Bengal: Mahabodhi Society, 1901:
      काले इच्चेतं अस्हिकारत्थं वेदितब्बं॥
      Kāle iccetaṃ adhikāratthaṃ veditabbaṃ.
      Note that time when is the purpose of the section

Declension

edit

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From अधि- (adhi-) +‎ कृ (kṛ).

Pronunciation

edit

Noun

edit

अधिकार (adhikāra) stemm

  1. authority
  2. government, rule, administration, jurisdiction
  3. royalty, prerogative
  4. title
  5. rank
  6. office
  7. claim, right, especially to perform sacrifices with benefit
  8. privilege, ownership
  9. property
  10. reference, relation
  11. topic, subject
  12. paragraph or minor section
  13. (grammar) government, a governing-rule (the influence of which over any number of succeeding rules is called अनुवृत्ति (anu-vṛtti))

Declension

edit
Masculine a-stem declension of अधिकार (adhikāra)
Singular Dual Plural
Nominative अधिकारः
adhikāraḥ
अधिकारौ / अधिकारा¹
adhikārau / adhikārā¹
अधिकाराः / अधिकारासः¹
adhikārāḥ / adhikārāsaḥ¹
Vocative अधिकार
adhikāra
अधिकारौ / अधिकारा¹
adhikārau / adhikārā¹
अधिकाराः / अधिकारासः¹
adhikārāḥ / adhikārāsaḥ¹
Accusative अधिकारम्
adhikāram
अधिकारौ / अधिकारा¹
adhikārau / adhikārā¹
अधिकारान्
adhikārān
Instrumental अधिकारेण
adhikāreṇa
अधिकाराभ्याम्
adhikārābhyām
अधिकारैः / अधिकारेभिः¹
adhikāraiḥ / adhikārebhiḥ¹
Dative अधिकाराय
adhikārāya
अधिकाराभ्याम्
adhikārābhyām
अधिकारेभ्यः
adhikārebhyaḥ
Ablative अधिकारात्
adhikārāt
अधिकाराभ्याम्
adhikārābhyām
अधिकारेभ्यः
adhikārebhyaḥ
Genitive अधिकारस्य
adhikārasya
अधिकारयोः
adhikārayoḥ
अधिकाराणाम्
adhikārāṇām
Locative अधिकारे
adhikāre
अधिकारयोः
adhikārayoḥ
अधिकारेषु
adhikāreṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit