अमेध्य

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit अमेध्य (amedhyá).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.meːd̪ʱ.jᵊ/, [ɐ.meːd̪ʱ.jᵊ]

Adjective

edit

अमेध्य (amedhya) (indeclinable)

  1. (formal) impure, unholy, filthy, foul, dirty

Noun

edit

अमेध्य (amedhyam (formal)

  1. an impure substance
    1. excrement, ordure

Declension

edit

Further reading

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अ- (a-, negative prefix) +‎ मेध्य (médhya, fit for sacrifice; pure).

Pronunciation

edit

Adjective

edit

अमेध्य (amedhyá) stem

  1. unfit for sacrifice; impure, unholy, filthy, foul, dirty, abominable, unlucky, inauspicious
    • c. 400 BCE, Bhagavad Gītā 17.10:
      यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
      yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
      Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid, and left-over food that is untouchable and impure is dear to those in the mode of darkness.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.79.2:
      ततोऽमेध्यम्अयं वर्षं बल्वलेन विनिर्मितम्। अभवद्यज्ञशालायां सोऽन्वद‍ृश्यत शूलधृक्॥
      Next, onto the sacrificial arena came a downpour of abominable [things] sent by Balvala, after which the demon himself appeared, trident in hand.

Declension

edit
Masculine a-stem declension of अमेध्य (amedhyá)
Singular Dual Plural
Nominative अमेध्यः
amedhyáḥ
अमेध्यौ / अमेध्या¹
amedhyaú / amedhyā́¹
अमेध्याः / अमेध्यासः¹
amedhyā́ḥ / amedhyā́saḥ¹
Vocative अमेध्य
ámedhya
अमेध्यौ / अमेध्या¹
ámedhyau / ámedhyā¹
अमेध्याः / अमेध्यासः¹
ámedhyāḥ / ámedhyāsaḥ¹
Accusative अमेध्यम्
amedhyám
अमेध्यौ / अमेध्या¹
amedhyaú / amedhyā́¹
अमेध्यान्
amedhyā́n
Instrumental अमेध्येन
amedhyéna
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्यैः / अमेध्येभिः¹
amedhyaíḥ / amedhyébhiḥ¹
Dative अमेध्याय
amedhyā́ya
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्येभ्यः
amedhyébhyaḥ
Ablative अमेध्यात्
amedhyā́t
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्येभ्यः
amedhyébhyaḥ
Genitive अमेध्यस्य
amedhyásya
अमेध्ययोः
amedhyáyoḥ
अमेध्यानाम्
amedhyā́nām
Locative अमेध्ये
amedhyé
अमेध्ययोः
amedhyáyoḥ
अमेध्येषु
amedhyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अमेध्या (amedhyā́)
Singular Dual Plural
Nominative अमेध्या
amedhyā́
अमेध्ये
amedhyé
अमेध्याः
amedhyā́ḥ
Vocative अमेध्ये
ámedhye
अमेध्ये
ámedhye
अमेध्याः
ámedhyāḥ
Accusative अमेध्याम्
amedhyā́m
अमेध्ये
amedhyé
अमेध्याः
amedhyā́ḥ
Instrumental अमेध्यया / अमेध्या¹
amedhyáyā / amedhyā́¹
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्याभिः
amedhyā́bhiḥ
Dative अमेध्यायै
amedhyā́yai
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्याभ्यः
amedhyā́bhyaḥ
Ablative अमेध्यायाः / अमेध्यायै²
amedhyā́yāḥ / amedhyā́yai²
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्याभ्यः
amedhyā́bhyaḥ
Genitive अमेध्यायाः / अमेध्यायै²
amedhyā́yāḥ / amedhyā́yai²
अमेध्ययोः
amedhyáyoḥ
अमेध्यानाम्
amedhyā́nām
Locative अमेध्यायाम्
amedhyā́yām
अमेध्ययोः
amedhyáyoḥ
अमेध्यासु
amedhyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अमेध्य (amedhyá)
Singular Dual Plural
Nominative अमेध्यम्
amedhyám
अमेध्ये
amedhyé
अमेध्यानि / अमेध्या¹
amedhyā́ni / amedhyā́¹
Vocative अमेध्य
ámedhya
अमेध्ये
ámedhye
अमेध्यानि / अमेध्या¹
ámedhyāni / ámedhyā¹
Accusative अमेध्यम्
amedhyám
अमेध्ये
amedhyé
अमेध्यानि / अमेध्या¹
amedhyā́ni / amedhyā́¹
Instrumental अमेध्येन
amedhyéna
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्यैः / अमेध्येभिः¹
amedhyaíḥ / amedhyébhiḥ¹
Dative अमेध्याय
amedhyā́ya
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्येभ्यः
amedhyébhyaḥ
Ablative अमेध्यात्
amedhyā́t
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्येभ्यः
amedhyébhyaḥ
Genitive अमेध्यस्य
amedhyásya
अमेध्ययोः
amedhyáyoḥ
अमेध्यानाम्
amedhyā́nām
Locative अमेध्ये
amedhyé
अमेध्ययोः
amedhyáyoḥ
अमेध्येषु
amedhyéṣu
Notes
  • ¹Vedic

Noun

edit

अमेध्य (amedhyá) stemn

  1. any substance unfit for sacrifice
    1. an impure substance
    2. excrement, ordure
  2. impurity
  3. an unlucky or inauspicious omen

Declension

edit
Neuter a-stem declension of अमेध्य (amedhyá)
Singular Dual Plural
Nominative अमेध्यम्
amedhyám
अमेध्ये
amedhyé
अमेध्यानि / अमेध्या¹
amedhyā́ni / amedhyā́¹
Vocative अमेध्य
ámedhya
अमेध्ये
ámedhye
अमेध्यानि / अमेध्या¹
ámedhyāni / ámedhyā¹
Accusative अमेध्यम्
amedhyám
अमेध्ये
amedhyé
अमेध्यानि / अमेध्या¹
amedhyā́ni / amedhyā́¹
Instrumental अमेध्येन
amedhyéna
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्यैः / अमेध्येभिः¹
amedhyaíḥ / amedhyébhiḥ¹
Dative अमेध्याय
amedhyā́ya
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्येभ्यः
amedhyébhyaḥ
Ablative अमेध्यात्
amedhyā́t
अमेध्याभ्याम्
amedhyā́bhyām
अमेध्येभ्यः
amedhyébhyaḥ
Genitive अमेध्यस्य
amedhyásya
अमेध्ययोः
amedhyáyoḥ
अमेध्यानाम्
amedhyā́nām
Locative अमेध्ये
amedhyé
अमेध्ययोः
amedhyáyoḥ
अमेध्येषु
amedhyéṣu
Notes
  • ¹Vedic

Further reading

edit