Hindi

edit

Etymology

edit

Borrowed from Sanskrit उज्ज्वल (ujjvala).

Pronunciation

edit
  • (Delhi) IPA(key): /ʊd̪.d͡ʒʋəl/, [ʊd̚.d͡ʒʋɐl]

Adjective

edit

उज्ज्वल (ujjval) (indeclinable, Urdu spelling اججول)

  1. bright
  2. radiant
  3. vivid
  4. sparkling
  5. resplendent
  6. showy
  7. flamboyant
  8. sheeny
  9. rosy

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

उद्- (ud-) +‎ ज्वल (jvala).

Pronunciation

edit

Adjective

edit

उज्ज्वल (ujjvala) stem

  1. blazing up, luminous, splendid, light
  2. burning
  3. clean, clear
  4. lovely, beautiful
  5. glorious
  6. full-blown
  7. expanded

Declension

edit
Masculine a-stem declension of उज्ज्वल
singular dual plural
nominative उज्ज्वलः (ujjvalaḥ) उज्ज्वलौ (ujjvalau)
उज्ज्वला¹ (ujjvalā¹)
उज्ज्वलाः (ujjvalāḥ)
उज्ज्वलासः¹ (ujjvalāsaḥ¹)
accusative उज्ज्वलम् (ujjvalam) उज्ज्वलौ (ujjvalau)
उज्ज्वला¹ (ujjvalā¹)
उज्ज्वलान् (ujjvalān)
instrumental उज्ज्वलेन (ujjvalena) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलैः (ujjvalaiḥ)
उज्ज्वलेभिः¹ (ujjvalebhiḥ¹)
dative उज्ज्वलाय (ujjvalāya) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
ablative उज्ज्वलात् (ujjvalāt) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
genitive उज्ज्वलस्य (ujjvalasya) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलानाम् (ujjvalānām)
locative उज्ज्वले (ujjvale) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलेषु (ujjvaleṣu)
vocative उज्ज्वल (ujjvala) उज्ज्वलौ (ujjvalau)
उज्ज्वला¹ (ujjvalā¹)
उज्ज्वलाः (ujjvalāḥ)
उज्ज्वलासः¹ (ujjvalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उज्ज्वला
singular dual plural
nominative उज्ज्वला (ujjvalā) उज्ज्वले (ujjvale) उज्ज्वलाः (ujjvalāḥ)
accusative उज्ज्वलाम् (ujjvalām) उज्ज्वले (ujjvale) उज्ज्वलाः (ujjvalāḥ)
instrumental उज्ज्वलया (ujjvalayā)
उज्ज्वला¹ (ujjvalā¹)
उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलाभिः (ujjvalābhiḥ)
dative उज्ज्वलायै (ujjvalāyai) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलाभ्यः (ujjvalābhyaḥ)
ablative उज्ज्वलायाः (ujjvalāyāḥ)
उज्ज्वलायै² (ujjvalāyai²)
उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलाभ्यः (ujjvalābhyaḥ)
genitive उज्ज्वलायाः (ujjvalāyāḥ)
उज्ज्वलायै² (ujjvalāyai²)
उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलानाम् (ujjvalānām)
locative उज्ज्वलायाम् (ujjvalāyām) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलासु (ujjvalāsu)
vocative उज्ज्वले (ujjvale) उज्ज्वले (ujjvale) उज्ज्वलाः (ujjvalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उज्ज्वल
singular dual plural
nominative उज्ज्वलम् (ujjvalam) उज्ज्वले (ujjvale) उज्ज्वलानि (ujjvalāni)
उज्ज्वला¹ (ujjvalā¹)
accusative उज्ज्वलम् (ujjvalam) उज्ज्वले (ujjvale) उज्ज्वलानि (ujjvalāni)
उज्ज्वला¹ (ujjvalā¹)
instrumental उज्ज्वलेन (ujjvalena) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलैः (ujjvalaiḥ)
उज्ज्वलेभिः¹ (ujjvalebhiḥ¹)
dative उज्ज्वलाय (ujjvalāya) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
ablative उज्ज्वलात् (ujjvalāt) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
genitive उज्ज्वलस्य (ujjvalasya) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलानाम् (ujjvalānām)
locative उज्ज्वले (ujjvale) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलेषु (ujjvaleṣu)
vocative उज्ज्वल (ujjvala) उज्ज्वले (ujjvale) उज्ज्वलानि (ujjvalāni)
उज्ज्वला¹ (ujjvalā¹)
  • ¹Vedic

Noun

edit

उज्ज्वल (ujjvala) stemm

  1. love, passion

Declension

edit
Masculine a-stem declension of उज्ज्वल
singular dual plural
nominative उज्ज्वलः (ujjvalaḥ) उज्ज्वलौ (ujjvalau)
उज्ज्वला¹ (ujjvalā¹)
उज्ज्वलाः (ujjvalāḥ)
उज्ज्वलासः¹ (ujjvalāsaḥ¹)
accusative उज्ज्वलम् (ujjvalam) उज्ज्वलौ (ujjvalau)
उज्ज्वला¹ (ujjvalā¹)
उज्ज्वलान् (ujjvalān)
instrumental उज्ज्वलेन (ujjvalena) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलैः (ujjvalaiḥ)
उज्ज्वलेभिः¹ (ujjvalebhiḥ¹)
dative उज्ज्वलाय (ujjvalāya) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
ablative उज्ज्वलात् (ujjvalāt) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
genitive उज्ज्वलस्य (ujjvalasya) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलानाम् (ujjvalānām)
locative उज्ज्वले (ujjvale) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलेषु (ujjvaleṣu)
vocative उज्ज्वल (ujjvala) उज्ज्वलौ (ujjvalau)
उज्ज्वला¹ (ujjvalā¹)
उज्ज्वलाः (ujjvalāḥ)
उज्ज्वलासः¹ (ujjvalāsaḥ¹)
  • ¹Vedic

Noun

edit

उज्ज्वल (ujjvala) stemn

  1. gold
  2. a form of the jagatī- metre

Declension

edit
Neuter a-stem declension of उज्ज्वल
singular dual plural
nominative उज्ज्वलम् (ujjvalam) उज्ज्वले (ujjvale) उज्ज्वलानि (ujjvalāni)
उज्ज्वला¹ (ujjvalā¹)
accusative उज्ज्वलम् (ujjvalam) उज्ज्वले (ujjvale) उज्ज्वलानि (ujjvalāni)
उज्ज्वला¹ (ujjvalā¹)
instrumental उज्ज्वलेन (ujjvalena) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलैः (ujjvalaiḥ)
उज्ज्वलेभिः¹ (ujjvalebhiḥ¹)
dative उज्ज्वलाय (ujjvalāya) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
ablative उज्ज्वलात् (ujjvalāt) उज्ज्वलाभ्याम् (ujjvalābhyām) उज्ज्वलेभ्यः (ujjvalebhyaḥ)
genitive उज्ज्वलस्य (ujjvalasya) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलानाम् (ujjvalānām)
locative उज्ज्वले (ujjvale) उज्ज्वलयोः (ujjvalayoḥ) उज्ज्वलेषु (ujjvaleṣu)
vocative उज्ज्वल (ujjvala) उज्ज्वले (ujjvale) उज्ज्वलानि (ujjvalāni)
उज्ज्वला¹ (ujjvalā¹)
  • ¹Vedic

References

edit