Hindi

edit

Etymology

edit

Borrowed from Sanskrit भिन्न (bhinná).

Pronunciation

edit

Adjective

edit

भिन्न (bhinn) (indeclinable)

  1. separate (divided, not together)
  2. different (not the same; unlike)
  3. split (physically separated)
edit

Noun

edit

भिन्न (bhinnm

  1. (mathematics) a fraction (a part or proportion of a number)

Declension

edit

References

edit

Marathi

edit

Etymology

edit

Borrowed from Sanskrit भिन्न (bhinná).

Adjective

edit

भिन्न (bhinna)

  1. different, separate, distinct, different
  2. divided

Noun

edit

भिन्न (bhinnan

  1. (mathematics) a fraction (a part or proportion of a number)

References

edit
  • Berntsen, Maxine, “भिन्न”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “भिन्न”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *bʰid-nó-s, from *bʰeyd- (to split, to break). Cognate with Old English biten (whence English bitten).

Pronunciation

edit

Adjective

edit

भिन्न (bhinná) stem

  1. broken, split, shattered
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.32.8:
      नदं न भिन्नम्अमुया शयानं मनो रुहाणा अति यन्त्यापः ।
      याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥
      nadaṃ na bhinnamamuyā śayānaṃ mano ruhāṇā ati yantyāpaḥ.
      yāścidvṛtro mahinā paryatiṣṭhattāsāmahiḥ patsutaḥśīrbabhūva.
      The sprouting waters flow over him as he lies down as if over a broken reed
      The Dragon lies beneath the feet of torrents which Vṛtra with his greatness had encompassed.
  2. destroyed

Declension

edit
Masculine a-stem declension of भिन्न (bhinná)
Singular Dual Plural
Nominative भिन्नः
bhinnáḥ
भिन्नौ / भिन्ना¹
bhinnaú / bhinnā́¹
भिन्नाः / भिन्नासः¹
bhinnā́ḥ / bhinnā́saḥ¹
Vocative भिन्न
bhínna
भिन्नौ / भिन्ना¹
bhínnau / bhínnā¹
भिन्नाः / भिन्नासः¹
bhínnāḥ / bhínnāsaḥ¹
Accusative भिन्नम्
bhinnám
भिन्नौ / भिन्ना¹
bhinnaú / bhinnā́¹
भिन्नान्
bhinnā́n
Instrumental भिन्नेन
bhinnéna
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नैः / भिन्नेभिः¹
bhinnaíḥ / bhinnébhiḥ¹
Dative भिन्नाय
bhinnā́ya
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नेभ्यः
bhinnébhyaḥ
Ablative भिन्नात्
bhinnā́t
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नेभ्यः
bhinnébhyaḥ
Genitive भिन्नस्य
bhinnásya
भिन्नयोः
bhinnáyoḥ
भिन्नानाम्
bhinnā́nām
Locative भिन्ने
bhinné
भिन्नयोः
bhinnáyoḥ
भिन्नेषु
bhinnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भिन्ना (bhinnā́)
Singular Dual Plural
Nominative भिन्ना
bhinnā́
भिन्ने
bhinné
भिन्नाः
bhinnā́ḥ
Vocative भिन्ने
bhínne
भिन्ने
bhínne
भिन्नाः
bhínnāḥ
Accusative भिन्नाम्
bhinnā́m
भिन्ने
bhinné
भिन्नाः
bhinnā́ḥ
Instrumental भिन्नया / भिन्ना¹
bhinnáyā / bhinnā́¹
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नाभिः
bhinnā́bhiḥ
Dative भिन्नायै
bhinnā́yai
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नाभ्यः
bhinnā́bhyaḥ
Ablative भिन्नायाः / भिन्नायै²
bhinnā́yāḥ / bhinnā́yai²
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नाभ्यः
bhinnā́bhyaḥ
Genitive भिन्नायाः / भिन्नायै²
bhinnā́yāḥ / bhinnā́yai²
भिन्नयोः
bhinnáyoḥ
भिन्नानाम्
bhinnā́nām
Locative भिन्नायाम्
bhinnā́yām
भिन्नयोः
bhinnáyoḥ
भिन्नासु
bhinnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भिन्न (bhinná)
Singular Dual Plural
Nominative भिन्नम्
bhinnám
भिन्ने
bhinné
भिन्नानि / भिन्ना¹
bhinnā́ni / bhinnā́¹
Vocative भिन्न
bhínna
भिन्ने
bhínne
भिन्नानि / भिन्ना¹
bhínnāni / bhínnā¹
Accusative भिन्नम्
bhinnám
भिन्ने
bhinné
भिन्नानि / भिन्ना¹
bhinnā́ni / bhinnā́¹
Instrumental भिन्नेन
bhinnéna
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नैः / भिन्नेभिः¹
bhinnaíḥ / bhinnébhiḥ¹
Dative भिन्नाय
bhinnā́ya
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नेभ्यः
bhinnébhyaḥ
Ablative भिन्नात्
bhinnā́t
भिन्नाभ्याम्
bhinnā́bhyām
भिन्नेभ्यः
bhinnébhyaḥ
Genitive भिन्नस्य
bhinnásya
भिन्नयोः
bhinnáyoḥ
भिन्नानाम्
bhinnā́nām
Locative भिन्ने
bhinné
भिन्नयोः
bhinnáyoḥ
भिन्नेषु
bhinnéṣu
Notes
  • ¹Vedic

Descendants

edit