Hindi edit

Etymology edit

Borrowed from Sanskrit मध्य (mádhya), from Proto-Indo-European *médʰyos (between, in the middle, middle). Cognate with Latin medius (middle, medium), English mid, middle.

Pronunciation edit

Adjective edit

मध्य (madhya) (indeclinable)

  1. middle (normally of time)
  2. central, in the middle of

Noun edit

मध्य (madhyam

  1. center/centre, middle
    Synonym: बीच (bīc)
  2. (Indian classical music) Synonym of मध्यम (madhyam)
  3. (Indian classical music) a medium tempo, played quicker than विलंबित (vilambit) and slower than द्रुत (drut)
  4. (Indian classical music) the middle-pitch सप्तक (saptak), higher than मंद्र (mandra) and lower than तार (tār)

Declension edit

Marathi edit

Etymology edit

Borrowed from Sanskrit मध्य (mádhya). Doublet of मध्ये (madhye) and माज (māj).

Pronunciation edit

  • IPA(key): /məd̪ʱ.jə/
  • (file)

Noun edit

मध्य (madhyam

  1. centre, middle
  2. waist

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *mádʰyas (middle), from Proto-Indo-European *médʰyos (middle). Cognate with Avestan 𐬨𐬀𐬌𐬜𐬌𐬌𐬀 (maiδiia), Latin medius (middle, medium), Ancient Greek μέσος (mésos), English mid, middle.

Pronunciation edit

Adjective edit

मध्य (mádhya) stem

  1. middle
  2. central

Declension edit

Masculine a-stem declension of मध्य (madhya)
Singular Dual Plural
Nominative मध्यः
madhyaḥ
मध्यौ / मध्या¹
madhyau / madhyā¹
मध्याः / मध्यासः¹
madhyāḥ / madhyāsaḥ¹
Vocative मध्य
madhya
मध्यौ / मध्या¹
madhyau / madhyā¹
मध्याः / मध्यासः¹
madhyāḥ / madhyāsaḥ¹
Accusative मध्यम्
madhyam
मध्यौ / मध्या¹
madhyau / madhyā¹
मध्यान्
madhyān
Instrumental मध्येन
madhyena
मध्याभ्याम्
madhyābhyām
मध्यैः / मध्येभिः¹
madhyaiḥ / madhyebhiḥ¹
Dative मध्याय
madhyāya
मध्याभ्याम्
madhyābhyām
मध्येभ्यः
madhyebhyaḥ
Ablative मध्यात्
madhyāt
मध्याभ्याम्
madhyābhyām
मध्येभ्यः
madhyebhyaḥ
Genitive मध्यस्य
madhyasya
मध्ययोः
madhyayoḥ
मध्यानाम्
madhyānām
Locative मध्ये
madhye
मध्ययोः
madhyayoḥ
मध्येषु
madhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मध्या (madhyā)
Singular Dual Plural
Nominative मध्या
madhyā
मध्ये
madhye
मध्याः
madhyāḥ
Vocative मध्ये
madhye
मध्ये
madhye
मध्याः
madhyāḥ
Accusative मध्याम्
madhyām
मध्ये
madhye
मध्याः
madhyāḥ
Instrumental मध्यया / मध्या¹
madhyayā / madhyā¹
मध्याभ्याम्
madhyābhyām
मध्याभिः
madhyābhiḥ
Dative मध्यायै
madhyāyai
मध्याभ्याम्
madhyābhyām
मध्याभ्यः
madhyābhyaḥ
Ablative मध्यायाः / मध्यायै²
madhyāyāḥ / madhyāyai²
मध्याभ्याम्
madhyābhyām
मध्याभ्यः
madhyābhyaḥ
Genitive मध्यायाः / मध्यायै²
madhyāyāḥ / madhyāyai²
मध्ययोः
madhyayoḥ
मध्यानाम्
madhyānām
Locative मध्यायाम्
madhyāyām
मध्ययोः
madhyayoḥ
मध्यासु
madhyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मध्य (madhya)
Singular Dual Plural
Nominative मध्यम्
madhyam
मध्ये
madhye
मध्यानि / मध्या¹
madhyāni / madhyā¹
Vocative मध्य
madhya
मध्ये
madhye
मध्यानि / मध्या¹
madhyāni / madhyā¹
Accusative मध्यम्
madhyam
मध्ये
madhye
मध्यानि / मध्या¹
madhyāni / madhyā¹
Instrumental मध्येन
madhyena
मध्याभ्याम्
madhyābhyām
मध्यैः / मध्येभिः¹
madhyaiḥ / madhyebhiḥ¹
Dative मध्याय
madhyāya
मध्याभ्याम्
madhyābhyām
मध्येभ्यः
madhyebhyaḥ
Ablative मध्यात्
madhyāt
मध्याभ्याम्
madhyābhyām
मध्येभ्यः
madhyebhyaḥ
Genitive मध्यस्य
madhyasya
मध्ययोः
madhyayoḥ
मध्यानाम्
madhyānām
Locative मध्ये
madhye
मध्ययोः
madhyayoḥ
मध्येषु
madhyeṣu
Notes
  • ¹Vedic

Noun edit

मध्य (mádhya) stemm

  1. centre, middle

Declension edit

Masculine a-stem declension of मध्य (mádhya)
Singular Dual Plural
Nominative मध्यः
mádhyaḥ
मध्यौ / मध्या¹
mádhyau / mádhyā¹
मध्याः / मध्यासः¹
mádhyāḥ / mádhyāsaḥ¹
Vocative मध्य
mádhya
मध्यौ / मध्या¹
mádhyau / mádhyā¹
मध्याः / मध्यासः¹
mádhyāḥ / mádhyāsaḥ¹
Accusative मध्यम्
mádhyam
मध्यौ / मध्या¹
mádhyau / mádhyā¹
मध्यान्
mádhyān
Instrumental मध्येन
mádhyena
मध्याभ्याम्
mádhyābhyām
मध्यैः / मध्येभिः¹
mádhyaiḥ / mádhyebhiḥ¹
Dative मध्याय
mádhyāya
मध्याभ्याम्
mádhyābhyām
मध्येभ्यः
mádhyebhyaḥ
Ablative मध्यात्
mádhyāt
मध्याभ्याम्
mádhyābhyām
मध्येभ्यः
mádhyebhyaḥ
Genitive मध्यस्य
mádhyasya
मध्ययोः
mádhyayoḥ
मध्यानाम्
mádhyānām
Locative मध्ये
mádhye
मध्ययोः
mádhyayoḥ
मध्येषु
mádhyeṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  • Monier Williams (1899) “मध्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 781/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 303
  • Turner, Ralph Lilley (1969–1985) “mádhya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading edit

  • Hellwig, Oliver (2010-2024) “madhya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.