Hindi

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Pronoun

edit

इन (in) (Urdu spelling ان)

  1. indirect singular of यह (yah); these, him, her, it
    इन मकानों में छह कमरे हैं
    in makānõ mẽ chah kamre ha͠i
    In these houses there are six rooms
    इनको पैसे दे दोinko paise de doGive money to him
    इनको पैसे दे दोinko paise de doGive money to her
    इन लोin loTake these

Usage notes

edit
  • Used for singular referents to convey respect; if no additional respect is to be conveyed, then इस (is) is used.

See also

edit

References

edit

Khaling

edit

Etymology

edit

From (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronoun

edit

इन (in)

  1. you (singular)

References

edit
  • इन”, in खालिङ - नेपाली - अङ्‍ग्रेजी शब्दकोश (Khaling - Nepali - English Dictionary), Nepal: SIL International, 2016.

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From (i); alternately, from इन् (in).

Pronunciation

edit

Noun

edit

इन (iná) stemm

  1. a lord, master
  2. a king

Declension

edit
Masculine a-stem declension of इन (iná)
Singular Dual Plural
Nominative इनः
ináḥ
इनौ / इना¹
inaú / inā́¹
इनाः / इनासः¹
inā́ḥ / inā́saḥ¹
Vocative इन
ína
इनौ / इना¹
ínau / ínā¹
इनाः / इनासः¹
ínāḥ / ínāsaḥ¹
Accusative इनम्
inám
इनौ / इना¹
inaú / inā́¹
इनान्
inā́n
Instrumental इनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dative इनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablative इनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitive इनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic

Adjective

edit

इन (iná) stem

  1. able, strong, energetic, determined, bold
  2. powerful, mighty
  3. wild
  4. glorious

Declension

edit
Masculine a-stem declension of इन (iná)
Singular Dual Plural
Nominative इनः
ináḥ
इनौ / इना¹
inaú / inā́¹
इनाः / इनासः¹
inā́ḥ / inā́saḥ¹
Vocative इन
ína
इनौ / इना¹
ínau / ínā¹
इनाः / इनासः¹
ínāḥ / ínāsaḥ¹
Accusative इनम्
inám
इनौ / इना¹
inaú / inā́¹
इनान्
inā́n
Instrumental इनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dative इनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablative इनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitive इनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इना (inā́)
Singular Dual Plural
Nominative इना
inā́
इने
iné
इनाः
inā́ḥ
Vocative इने
íne
इने
íne
इनाः
ínāḥ
Accusative इनाम्
inā́m
इने
iné
इनाः
inā́ḥ
Instrumental इनया / इना¹
ináyā / inā́¹
इनाभ्याम्
inā́bhyām
इनाभिः
inā́bhiḥ
Dative इनायै
inā́yai
इनाभ्याम्
inā́bhyām
इनाभ्यः
inā́bhyaḥ
Ablative इनायाः / इनायै²
inā́yāḥ / inā́yai²
इनाभ्याम्
inā́bhyām
इनाभ्यः
inā́bhyaḥ
Genitive इनायाः / इनायै²
inā́yāḥ / inā́yai²
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इनायाम्
inā́yām
इनयोः
ináyoḥ
इनासु
inā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इन (iná)
Singular Dual Plural
Nominative इनम्
inám
इने
iné
इनानि / इना¹
inā́ni / inā́¹
Vocative इन
ína
इने
íne
इनानि / इना¹
ínāni / ínā¹
Accusative इनम्
inám
इने
iné
इनानि / इना¹
inā́ni / inā́¹
Instrumental इनेन
inéna
इनाभ्याम्
inā́bhyām
इनैः / इनेभिः¹
inaíḥ / inébhiḥ¹
Dative इनाय
inā́ya
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Ablative इनात्
inā́t
इनाभ्याम्
inā́bhyām
इनेभ्यः
inébhyaḥ
Genitive इनस्य
inásya
इनयोः
ináyoḥ
इनानाम्
inā́nām
Locative इने
iné
इनयोः
ináyoḥ
इनेषु
inéṣu
Notes
  • ¹Vedic