विद्युत्

Hindi edit

Etymology edit

Learned borrowing from Sanskrit विद्युत् (vidyut).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪd̪.jʊt̪/

Noun edit

विद्युत् (vidyutf

  1. brilliant, electric, lightning
  2. energy, electrical, electricity

Declension edit

Related terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

वि- (vi-, away, about, in different directions) +‎ द्युत् (dyut, to shine, to flash forth).

Pronunciation edit

Root edit

विद्युत् (vidyut)

  1. to flash forth, lighten, shine forth (as the rising sun)
  2. to hurl away by a stroke of lightning
  3. to illuminate

Derived terms edit

Adjective edit

विद्युत् (vidyút) stem

  1. flashing, shining, glittering

Declension edit

This entry needs an inflection-table template.

Noun edit

विद्युत् (vidyút) stemf or n or m

  1. lightning, a flashing thunderbolt
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.83.4:
      प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।
      इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥
      pra vātā vānti patayanti vidyuta udoṣadhīrjihate pinvate svaḥ .
      irā viśvasmai bhuvanāya jāyate yatparjanyaḥ pṛthivīṃ retasāvati .
      Forth burst the winds, down come the lightning-flashes: the plants shoot up, the realm of light is streaming.
      Food springs abundant for all living creatures, when Parjanya quickens earth with moisture.

Declension edit

Masculine ut-stem declension of विद्युत् (vidyut)
Singular Dual Plural
Nominative विद्युत्
vidyut
विद्युतौ / विद्युता¹
vidyutau / vidyutā¹
विद्युतः
vidyutaḥ
Vocative विद्युत्
vidyut
विद्युतौ / विद्युता¹
vidyutau / vidyutā¹
विद्युतः
vidyutaḥ
Accusative विद्युतम्
vidyutam
विद्युतौ / विद्युता¹
vidyutau / vidyutā¹
विद्युतः
vidyutaḥ
Instrumental विद्युता
vidyutā
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भिः
vidyudbhiḥ
Dative विद्युते
vidyute
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Ablative विद्युतः
vidyutaḥ
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Genitive विद्युतः
vidyutaḥ
विद्युतोः
vidyutoḥ
विद्युताम्
vidyutām
Locative विद्युति
vidyuti
विद्युतोः
vidyutoḥ
विद्युत्सु
vidyutsu
Notes
  • ¹Vedic
Neuter ut-stem declension of विद्युत् (vidyut)
Singular Dual Plural
Nominative विद्युत्
vidyut
विद्युती
vidyutī
विद्युन्ति
vidyunti
Vocative विद्युत्
vidyut
विद्युती
vidyutī
विद्युन्ति
vidyunti
Accusative विद्युत्
vidyut
विद्युती
vidyutī
विद्युन्ति
vidyunti
Instrumental विद्युता
vidyutā
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भिः
vidyudbhiḥ
Dative विद्युते
vidyute
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Ablative विद्युतः
vidyutaḥ
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Genitive विद्युतः
vidyutaḥ
विद्युतोः
vidyutoḥ
विद्युताम्
vidyutām
Locative विद्युति
vidyuti
विद्युतोः
vidyutoḥ
विद्युत्सु
vidyutsu
Feminine ut-stem declension of विद्युत् (vidyut)
Singular Dual Plural
Nominative विद्युत्
vidyut
विद्युतौ / विद्युता¹
vidyutau / vidyutā¹
विद्युतः
vidyutaḥ
Vocative विद्युत्
vidyut
विद्युतौ / विद्युता¹
vidyutau / vidyutā¹
विद्युतः
vidyutaḥ
Accusative विद्युतम्
vidyutam
विद्युतौ / विद्युता¹
vidyutau / vidyutā¹
विद्युतः
vidyutaḥ
Instrumental विद्युता
vidyutā
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भिः
vidyudbhiḥ
Dative विद्युते
vidyute
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Ablative विद्युतः
vidyutaḥ
विद्युद्भ्याम्
vidyudbhyām
विद्युद्भ्यः
vidyudbhyaḥ
Genitive विद्युतः
vidyutaḥ
विद्युतोः
vidyutoḥ
विद्युताम्
vidyutām
Locative विद्युति
vidyuti
विद्युतोः
vidyutoḥ
विद्युत्सु
vidyutsu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit

  • Monier Williams (1899) “विद्युत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 966/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 555