विद्युत्

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit विद्युत् (vidyut).

Pronunciation

edit

Noun

edit

विद्युत् (vidyutf

  1. brilliant, electric, lightning
  2. energy, electrical, electricity

Declension

edit
edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of वि- (vi-, apart, away) +‎ द्युत् (dyut, to shine).

Pronunciation

edit

Root

edit

विद्युत् (vidyut)

  1. to flash forth, lighten, shine forth (as the rising sun)
  2. to hurl away by a stroke of lightning
  3. to illuminate

Derived terms

edit

Adjective

edit

विद्युत् (vidyút) stem

  1. flashing, shining, glittering

Declension

edit
Masculine ut-stem declension of विद्युत् (vidyút)
Singular Dual Plural
Nominative विद्युत्
vidyút
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Vocative विद्युत्
vídyut
विद्युतौ / विद्युता¹
vídyutau / vídyutā¹
विद्युतः
vídyutaḥ
Accusative विद्युतम्
vidyútam
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Instrumental विद्युता
vidyútā
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भिः
vidyúdbhiḥ
Dative विद्युते
vidyúte
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Ablative विद्युतः
vidyútaḥ
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Genitive विद्युतः
vidyútaḥ
विद्युतोः
vidyútoḥ
विद्युताम्
vidyútām
Locative विद्युति
vidyúti
विद्युतोः
vidyútoḥ
विद्युत्सु
vidyútsu
Notes
  • ¹Vedic
Feminine ut-stem declension of विद्युत् (vidyút)
Singular Dual Plural
Nominative विद्युत्
vidyút
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Vocative विद्युत्
vídyut
विद्युतौ / विद्युता¹
vídyutau / vídyutā¹
विद्युतः
vídyutaḥ
Accusative विद्युतम्
vidyútam
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Instrumental विद्युता
vidyútā
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भिः
vidyúdbhiḥ
Dative विद्युते
vidyúte
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Ablative विद्युतः
vidyútaḥ
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Genitive विद्युतः
vidyútaḥ
विद्युतोः
vidyútoḥ
विद्युताम्
vidyútām
Locative विद्युति
vidyúti
विद्युतोः
vidyútoḥ
विद्युत्सु
vidyútsu
Notes
  • ¹Vedic
Neuter ut-stem declension of विद्युत् (vidyút)
Singular Dual Plural
Nominative विद्युत्
vidyút
विद्युती
vidyútī
विद्युन्ति
vidyúnti
Vocative विद्युत्
vídyut
विद्युती
vídyutī
विद्युन्ति
vídyunti
Accusative विद्युत्
vidyút
विद्युती
vidyútī
विद्युन्ति
vidyúnti
Instrumental विद्युता
vidyútā
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भिः
vidyúdbhiḥ
Dative विद्युते
vidyúte
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Ablative विद्युतः
vidyútaḥ
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Genitive विद्युतः
vidyútaḥ
विद्युतोः
vidyútoḥ
विद्युताम्
vidyútām
Locative विद्युति
vidyúti
विद्युतोः
vidyútoḥ
विद्युत्सु
vidyútsu

Noun

edit

विद्युत् (vidyút) stemm or f or n

  1. lightning, a flashing thunderbolt
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.83.4:
      प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्व॑:।
      इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्य॑: पृथि॒वीं रेत॒साव॑ति॥
      prá vā́tā vā́nti patáyanti vidyúta údóṣadhīrjíhate pínvate svà:.
      írā víśvasmai bhúvanāya jāyate yátparjánya: pṛthivī́ṃ rétasā́vati.
      Forth burst the winds, down come the lightning-flashes: the plants shoot up, the realm of light is streaming.
      Food springs abundant for all living creatures, when Parjanya quickens earth with moisture.

Declension

edit
Masculine ut-stem declension of विद्युत् (vidyút)
Singular Dual Plural
Nominative विद्युत्
vidyút
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Vocative विद्युत्
vídyut
विद्युतौ / विद्युता¹
vídyutau / vídyutā¹
विद्युतः
vídyutaḥ
Accusative विद्युतम्
vidyútam
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Instrumental विद्युता
vidyútā
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भिः
vidyúdbhiḥ
Dative विद्युते
vidyúte
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Ablative विद्युतः
vidyútaḥ
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Genitive विद्युतः
vidyútaḥ
विद्युतोः
vidyútoḥ
विद्युताम्
vidyútām
Locative विद्युति
vidyúti
विद्युतोः
vidyútoḥ
विद्युत्सु
vidyútsu
Notes
  • ¹Vedic
Feminine ut-stem declension of विद्युत् (vidyút)
Singular Dual Plural
Nominative विद्युत्
vidyút
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Vocative विद्युत्
vídyut
विद्युतौ / विद्युता¹
vídyutau / vídyutā¹
विद्युतः
vídyutaḥ
Accusative विद्युतम्
vidyútam
विद्युतौ / विद्युता¹
vidyútau / vidyútā¹
विद्युतः
vidyútaḥ
Instrumental विद्युता
vidyútā
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भिः
vidyúdbhiḥ
Dative विद्युते
vidyúte
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Ablative विद्युतः
vidyútaḥ
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Genitive विद्युतः
vidyútaḥ
विद्युतोः
vidyútoḥ
विद्युताम्
vidyútām
Locative विद्युति
vidyúti
विद्युतोः
vidyútoḥ
विद्युत्सु
vidyútsu
Notes
  • ¹Vedic
Neuter ut-stem declension of विद्युत् (vidyút)
Singular Dual Plural
Nominative विद्युत्
vidyút
विद्युती
vidyútī
विद्युन्ति
vidyúnti
Vocative विद्युत्
vídyut
विद्युती
vídyutī
विद्युन्ति
vídyunti
Accusative विद्युत्
vidyút
विद्युती
vidyútī
विद्युन्ति
vidyúnti
Instrumental विद्युता
vidyútā
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भिः
vidyúdbhiḥ
Dative विद्युते
vidyúte
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Ablative विद्युतः
vidyútaḥ
विद्युद्भ्याम्
vidyúdbhyām
विद्युद्भ्यः
vidyúdbhyaḥ
Genitive विद्युतः
vidyútaḥ
विद्युतोः
vidyútoḥ
विद्युताम्
vidyútām
Locative विद्युति
vidyúti
विद्युतोः
vidyútoḥ
विद्युत्सु
vidyútsu

Derived terms

edit

Descendants

edit

References

edit
  • Monier Williams (1899) “विद्युत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 966/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 555