See also: शोभा

Hindi edit

Etymology edit

Learned borrowing from Sanskrit शुभ (śubha).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃʊbʱ/

Adjective edit

शुभ (śubh) (indeclinable, Urdu spelling شبھ)

  1. auspicious, favorable, good
    शुभ रात्रि।śubh rātri.Good night.
  2. happy (conveys the good wishes of the speaker or writer)
    आप को नववर्ष शुभ हो।āp ko navvarṣ śubh ho.(I) wish you a happy New Year.

Antonyms edit

Noun edit

शुभ (śubhm (Urdu spelling شبھ)

  1. good

Declension edit

Antonyms edit

Nepali edit

Pronunciation edit

Adjective edit

शुभ (śubha)

  1. good, auspicious

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root शुभ् (śubh).

Pronunciation edit

Adjective edit

शुभ (śubha) stem

  1. splendid, bright, beautiful, handsome
  2. pleasant, agreeable, suitable, fit, capable, useful, good (applied to persons and things)
  3. auspicious, fortunate, prosperous
  4. good (in moral sense), righteous, virtuous, honest
  5. pure (as an action)
  6. eminent, distinguished
  7. learned, versed in the Vedas

Declension edit

Masculine a-stem declension of शुभ
Nom. sg. शुभः (śubhaḥ)
Gen. sg. शुभस्य (śubhasya)
Singular Dual Plural
Nominative शुभः (śubhaḥ) शुभौ (śubhau) शुभाः (śubhāḥ)
Vocative शुभ (śubha) शुभौ (śubhau) शुभाः (śubhāḥ)
Accusative शुभम् (śubham) शुभौ (śubhau) शुभान् (śubhān)
Instrumental शुभेन (śubhena) शुभाभ्याम् (śubhābhyām) शुभैः (śubhaiḥ)
Dative शुभाय (śubhāya) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Ablative शुभात् (śubhāt) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Genitive शुभस्य (śubhasya) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
Locative शुभे (śubhe) शुभयोः (śubhayoḥ) शुभेषु (śubheṣu)
Feminine ā-stem declension of शुभ
Nom. sg. शुभा (śubhā)
Gen. sg. शुभायाः (śubhāyāḥ)
Singular Dual Plural
Nominative शुभा (śubhā) शुभे (śubhe) शुभाः (śubhāḥ)
Vocative शुभे (śubhe) शुभे (śubhe) शुभाः (śubhāḥ)
Accusative शुभाम् (śubhām) शुभे (śubhe) शुभाः (śubhāḥ)
Instrumental शुभया (śubhayā) शुभाभ्याम् (śubhābhyām) शुभाभिः (śubhābhiḥ)
Dative शुभायै (śubhāyai) शुभाभ्याम् (śubhābhyām) शुभाभ्यः (śubhābhyaḥ)
Ablative शुभायाः (śubhāyāḥ) शुभाभ्याम् (śubhābhyām) शुभाभ्यः (śubhābhyaḥ)
Genitive शुभायाः (śubhāyāḥ) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
Locative शुभायाम् (śubhāyām) शुभयोः (śubhayoḥ) शुभासु (śubhāsu)
Neuter a-stem declension of शुभ
Nom. sg. शुभम् (śubham)
Gen. sg. शुभस्य (śubhasya)
Singular Dual Plural
Nominative शुभम् (śubham) शुभे (śubhe) शुभानि (śubhāni)
Vocative शुभ (śubha) शुभे (śubhe) शुभानि (śubhāni)
Accusative शुभम् (śubham) शुभे (śubhe) शुभानि (śubhāni)
Instrumental शुभेन (śubhena) शुभाभ्याम् (śubhābhyām) शुभैः (śubhaiḥ)
Dative शुभाय (śubhāya) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Ablative शुभात् (śubhāt) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Genitive शुभस्य (śubhasya) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
Locative शुभे (śubhe) शुभयोः (śubhayoḥ) शुभेषु (śubheṣu)

Noun edit

शुभ (śubha) stemn

  1. anything bright or beautiful etc.
  2. beauty, charm, good fortune, auspiciousness, happiness, bliss, welfare, prosperity
  3. benefit, service, good or virtuous action

Declension edit

Neuter a-stem declension of शुभ (śubha)
Singular Dual Plural
Nominative शुभम्
śubham
शुभे
śubhe
शुभानि / शुभा¹
śubhāni / śubhā¹
Vocative शुभ
śubha
शुभे
śubhe
शुभानि / शुभा¹
śubhāni / śubhā¹
Accusative शुभम्
śubham
शुभे
śubhe
शुभानि / शुभा¹
śubhāni / śubhā¹
Instrumental शुभेन
śubhena
शुभाभ्याम्
śubhābhyām
शुभैः / शुभेभिः¹
śubhaiḥ / śubhebhiḥ¹
Dative शुभाय
śubhāya
शुभाभ्याम्
śubhābhyām
शुभेभ्यः
śubhebhyaḥ
Ablative शुभात्
śubhāt
शुभाभ्याम्
śubhābhyām
शुभेभ्यः
śubhebhyaḥ
Genitive शुभस्य
śubhasya
शुभयोः
śubhayoḥ
शुभानाम्
śubhānām
Locative शुभे
śubhe
शुभयोः
śubhayoḥ
शुभेषु
śubheṣu
Notes
  • ¹Vedic

Noun edit

शुभ (śubha) stemm

  1. a city floating in the sky

Declension edit

Masculine a-stem declension of शुभ (śubha)
Singular Dual Plural
Nominative शुभः
śubhaḥ
शुभौ / शुभा¹
śubhau / śubhā¹
शुभाः / शुभासः¹
śubhāḥ / śubhāsaḥ¹
Vocative शुभ
śubha
शुभौ / शुभा¹
śubhau / śubhā¹
शुभाः / शुभासः¹
śubhāḥ / śubhāsaḥ¹
Accusative शुभम्
śubham
शुभौ / शुभा¹
śubhau / śubhā¹
शुभान्
śubhān
Instrumental शुभेन
śubhena
शुभाभ्याम्
śubhābhyām
शुभैः / शुभेभिः¹
śubhaiḥ / śubhebhiḥ¹
Dative शुभाय
śubhāya
शुभाभ्याम्
śubhābhyām
शुभेभ्यः
śubhebhyaḥ
Ablative शुभात्
śubhāt
शुभाभ्याम्
śubhābhyām
शुभेभ्यः
śubhebhyaḥ
Genitive शुभस्य
śubhasya
शुभयोः
śubhayoḥ
शुभानाम्
śubhānām
Locative शुभे
śubhe
शुभयोः
śubhayoḥ
शुभेषु
śubheṣu
Notes
  • ¹Vedic

Descendants edit

  • Dardic:
    • Phalura: [script needed] (šuwo), [script needed] (šūo), [script needed] (šūī)
    • Shina: شو (šo), ش (ši)
  • Pali: subha
  • Prakrit: 𑀲𑀼𑀪 (subha)

References edit