Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

Probably from a misreading of इष्टि (iṣṭi, impulse, seeking, sacrificing).

Noun edit

यष्टि (yaṣṭi) stemf

  1. sacrificing
Declension edit
Feminine i-stem declension of यष्टि (yaṣṭi)
Singular Dual Plural
Nominative यष्टिः
yaṣṭiḥ
यष्टी
yaṣṭī
यष्टयः
yaṣṭayaḥ
Vocative यष्टे
yaṣṭe
यष्टी
yaṣṭī
यष्टयः
yaṣṭayaḥ
Accusative यष्टिम्
yaṣṭim
यष्टी
yaṣṭī
यष्टीः
yaṣṭīḥ
Instrumental यष्ट्या / यष्टी¹
yaṣṭyā / yaṣṭī¹
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभिः
yaṣṭibhiḥ
Dative यष्टये / यष्ट्यै² / यष्टी¹
yaṣṭaye / yaṣṭyai² / yaṣṭī¹
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभ्यः
yaṣṭibhyaḥ
Ablative यष्टेः / यष्ट्याः² / यष्ट्यै³
yaṣṭeḥ / yaṣṭyāḥ² / yaṣṭyai³
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभ्यः
yaṣṭibhyaḥ
Genitive यष्टेः / यष्ट्याः² / यष्ट्यै³
yaṣṭeḥ / yaṣṭyāḥ² / yaṣṭyai³
यष्ट्योः
yaṣṭyoḥ
यष्टीनाम्
yaṣṭīnām
Locative यष्टौ / यष्ट्याम्² / यष्टा¹
yaṣṭau / yaṣṭyām² / yaṣṭā¹
यष्ट्योः
yaṣṭyoḥ
यष्टिषु
yaṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2 edit

Of unknown origin, with multiple unconvincing theories proposed (the least suspect one being a phonetic modification of यूका (yūkā, louse)); contamination with लकुट (lakuṭa, club) is the probable origin of Prakrit [script needed] (*laṣṭi), whence words in the vernacular lects like Hindi लाठी (lāṭhī, cudgel, stick).

Similar words in Iranic, such as Pashto [script needed] (laṧta, rod), are probably borrowed from the Prakrit form rather than inherited from a common source.

Noun edit

यष्टि (yaṣṭi) stemf यष्टि (yaṣṭi) stemn

  1. "any support": a staff, stick, wand, rod, mace, club, cudgel
  2. pole, pillar, perch
  3. a flagstaff
  4. a stalk, stem, branch, twig
  5. (at the end of compounds) anything thin or slender
  6. the blade of a sword
  7. a thread, string (esp. of pearls)
  8. a particular kind of pearl necklace
  9. licorice
  10. sugarcane
  11. any creeping plant
Declension edit
Feminine i-stem declension of यष्टि (yaṣṭi)
Singular Dual Plural
Nominative यष्टिः
yaṣṭiḥ
यष्टी
yaṣṭī
यष्टयः
yaṣṭayaḥ
Vocative यष्टे
yaṣṭe
यष्टी
yaṣṭī
यष्टयः
yaṣṭayaḥ
Accusative यष्टिम्
yaṣṭim
यष्टी
yaṣṭī
यष्टीः
yaṣṭīḥ
Instrumental यष्ट्या / यष्टी¹
yaṣṭyā / yaṣṭī¹
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभिः
yaṣṭibhiḥ
Dative यष्टये / यष्ट्यै² / यष्टी¹
yaṣṭaye / yaṣṭyai² / yaṣṭī¹
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभ्यः
yaṣṭibhyaḥ
Ablative यष्टेः / यष्ट्याः² / यष्ट्यै³
yaṣṭeḥ / yaṣṭyāḥ² / yaṣṭyai³
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभ्यः
yaṣṭibhyaḥ
Genitive यष्टेः / यष्ट्याः² / यष्ट्यै³
yaṣṭeḥ / yaṣṭyāḥ² / yaṣṭyai³
यष्ट्योः
yaṣṭyoḥ
यष्टीनाम्
yaṣṭīnām
Locative यष्टौ / यष्ट्याम्² / यष्टा¹
yaṣṭau / yaṣṭyām² / yaṣṭā¹
यष्ट्योः
yaṣṭyoḥ
यष्टिषु
yaṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of यष्टि (yaṣṭi)
Singular Dual Plural
Nominative यष्टि
yaṣṭi
यष्टिनी
yaṣṭinī
यष्टीनि / यष्टि¹ / यष्टी¹
yaṣṭīni / yaṣṭi¹ / yaṣṭī¹
Vocative यष्टि / यष्टे
yaṣṭi / yaṣṭe
यष्टिनी
yaṣṭinī
यष्टीनि / यष्टि¹ / यष्टी¹
yaṣṭīni / yaṣṭi¹ / yaṣṭī¹
Accusative यष्टि
yaṣṭi
यष्टिनी
yaṣṭinī
यष्टीनि / यष्टि¹ / यष्टी¹
yaṣṭīni / yaṣṭi¹ / yaṣṭī¹
Instrumental यष्टिना / यष्ट्या¹
yaṣṭinā / yaṣṭyā¹
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभिः
yaṣṭibhiḥ
Dative यष्टिने / यष्टये¹
yaṣṭine / yaṣṭaye¹
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभ्यः
yaṣṭibhyaḥ
Ablative यष्टिनः / यष्टेः¹
yaṣṭinaḥ / yaṣṭeḥ¹
यष्टिभ्याम्
yaṣṭibhyām
यष्टिभ्यः
yaṣṭibhyaḥ
Genitive यष्टिनः / यष्टेः¹
yaṣṭinaḥ / yaṣṭeḥ¹
यष्टिनोः
yaṣṭinoḥ
यष्टीनाम्
yaṣṭīnām
Locative यष्टिनि / यष्टौ¹ / यष्टा¹
yaṣṭini / yaṣṭau¹ / yaṣṭā¹
यष्टिनोः
yaṣṭinoḥ
यष्टिषु
yaṣṭiṣu
Notes
  • ¹Vedic
Descendants edit
  • Pali: yaṭṭhi

References edit

  • Monier Williams (1899) “यष्टि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 840/3, 848/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 406
  • Mayrhofer, Manfred (1976) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 12-3

Further reading edit

  • Hellwig, Oliver (2010-2024) “yaṣṭi”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.