Hindi edit

Etymology edit

Borrowed from Sanskrit साधन (sādhana).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /sɑː.d̪ʱən/, [säː.d̪ʱɐ̃n]

Noun edit

साधन (sādhanm

  1. means
    उत्पादन के साधनutpādan ke sādhanmeans of production
  2. medium; method
  3. resources

Declension edit

Derived terms edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root साध् (sādh) +‎ -अन (-ana).

Pronunciation edit

Adjective edit

साधन (sā́dhana) stem

  1. leading straight to a goal, guiding well, furthering
  2. effective, efficient, productive of (compound)
  3. procuring
  4. conjuring up (a spirit)
  5. denoting, designating, expressive of (compound)

Declension edit

Masculine a-stem declension of साधन (sādhana)
Singular Dual Plural
Nominative साधनः
sādhanaḥ
साधनौ / साधना¹
sādhanau / sādhanā¹
साधनाः / साधनासः¹
sādhanāḥ / sādhanāsaḥ¹
Vocative साधन
sādhana
साधनौ / साधना¹
sādhanau / sādhanā¹
साधनाः / साधनासः¹
sādhanāḥ / sādhanāsaḥ¹
Accusative साधनम्
sādhanam
साधनौ / साधना¹
sādhanau / sādhanā¹
साधनान्
sādhanān
Instrumental साधनेन
sādhanena
साधनाभ्याम्
sādhanābhyām
साधनैः / साधनेभिः¹
sādhanaiḥ / sādhanebhiḥ¹
Dative साधनाय
sādhanāya
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Ablative साधनात्
sādhanāt
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Genitive साधनस्य
sādhanasya
साधनयोः
sādhanayoḥ
साधनानाम्
sādhanānām
Locative साधने
sādhane
साधनयोः
sādhanayoḥ
साधनेषु
sādhaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of साधना (sādhanā)
Singular Dual Plural
Nominative साधना
sādhanā
साधने
sādhane
साधनाः
sādhanāḥ
Vocative साधने
sādhane
साधने
sādhane
साधनाः
sādhanāḥ
Accusative साधनाम्
sādhanām
साधने
sādhane
साधनाः
sādhanāḥ
Instrumental साधनया / साधना¹
sādhanayā / sādhanā¹
साधनाभ्याम्
sādhanābhyām
साधनाभिः
sādhanābhiḥ
Dative साधनायै
sādhanāyai
साधनाभ्याम्
sādhanābhyām
साधनाभ्यः
sādhanābhyaḥ
Ablative साधनायाः / साधनायै²
sādhanāyāḥ / sādhanāyai²
साधनाभ्याम्
sādhanābhyām
साधनाभ्यः
sādhanābhyaḥ
Genitive साधनायाः / साधनायै²
sādhanāyāḥ / sādhanāyai²
साधनयोः
sādhanayoḥ
साधनानाम्
sādhanānām
Locative साधनायाम्
sādhanāyām
साधनयोः
sādhanayoḥ
साधनासु
sādhanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साधन (sādhana)
Singular Dual Plural
Nominative साधनम्
sādhanam
साधने
sādhane
साधनानि / साधना¹
sādhanāni / sādhanā¹
Vocative साधन
sādhana
साधने
sādhane
साधनानि / साधना¹
sādhanāni / sādhanā¹
Accusative साधनम्
sādhanam
साधने
sādhane
साधनानि / साधना¹
sādhanāni / sādhanā¹
Instrumental साधनेन
sādhanena
साधनाभ्याम्
sādhanābhyām
साधनैः / साधनेभिः¹
sādhanaiḥ / sādhanebhiḥ¹
Dative साधनाय
sādhanāya
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Ablative साधनात्
sādhanāt
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Genitive साधनस्य
sādhanasya
साधनयोः
sādhanayoḥ
साधनानाम्
sādhanānām
Locative साधने
sādhane
साधनयोः
sādhanayoḥ
साधनेषु
sādhaneṣu
Notes
  • ¹Vedic

Noun edit

साधन (sā́dhana) stemm

  1. name of the author of RV. x, 157 (having the patronymics भौवन (bhauvana))
  2. propitiation, worship, adoration

Declension edit

Masculine a-stem declension of साधन (sādhana)
Singular Dual Plural
Nominative साधनः
sādhanaḥ
साधनौ / साधना¹
sādhanau / sādhanā¹
साधनाः / साधनासः¹
sādhanāḥ / sādhanāsaḥ¹
Vocative साधन
sādhana
साधनौ / साधना¹
sādhanau / sādhanā¹
साधनाः / साधनासः¹
sādhanāḥ / sādhanāsaḥ¹
Accusative साधनम्
sādhanam
साधनौ / साधना¹
sādhanau / sādhanā¹
साधनान्
sādhanān
Instrumental साधनेन
sādhanena
साधनाभ्याम्
sādhanābhyām
साधनैः / साधनेभिः¹
sādhanaiḥ / sādhanebhiḥ¹
Dative साधनाय
sādhanāya
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Ablative साधनात्
sādhanāt
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Genitive साधनस्य
sādhanasya
साधनयोः
sādhanayoḥ
साधनानाम्
sādhanānām
Locative साधने
sādhane
साधनयोः
sādhanayoḥ
साधनेषु
sādhaneṣu
Notes
  • ¹Vedic

Noun edit

साधन (sā́dhana) stemn

  1. the act of mastering, overpowering, subduing
  2. subduing by charms, conjuring up, summoning (spirits etc.)
  3. subduing a disease, healing, cure
  4. enforcing payment or recovery (of a debt)
  5. bringing about, carrying out, accomplishment, fulfilment, completion, perfection
  6. establishment of a truth, proof, argument, demonstration
  7. reason or premiss (in a syllogism, leading to a conclusion)
  8. any means of effecting or accomplishing, any agent or instrument or implement or utensil or apparatus, an expedient, requisite for (genitive or compound)
  9. a means of summoning or conjuring up a spirit (or deity)
  10. means or materials of warfare, military forces army or portion of an army (sg and pl)
  11. conflict, battle
  12. means of correcting or punishing (as "a stick", "rod" etc.)
  13. means of enjoyment, goods, commodities etc.
  14. efficient cause or source (in general)
  15. organ of generation (male or female)
  16. (grammar) the sense of the instrumental or agent (as expressed by the case of a noun, as opposed to the action itself)
  17. preparing, making ready, preparation (of food, poison etc.)
  18. obtaining, procuring, gain, acquisition
  19. finding out by calculation, computation
  20. fruit, result
  21. the conjugational affix or suffix which is placed between the root and terminations (= वीहरण (vīharaṇa))
  22. in Lexicographers: matter, material, substance, ingredient, drug, medicine; good works, penance, self-mortification, attainment of beatitude; conciliation, propitiation, worship; killing, destroying; killing metals, depriving them by oxidation etc. of their metallic properties (especially said of mercury); burning on a funeral pile, obsequies; setting out, proceeding, going; going quickly; going after, following

Declension edit

Neuter a-stem declension of साधन (sādhana)
Singular Dual Plural
Nominative साधनम्
sādhanam
साधने
sādhane
साधनानि / साधना¹
sādhanāni / sādhanā¹
Vocative साधन
sādhana
साधने
sādhane
साधनानि / साधना¹
sādhanāni / sādhanā¹
Accusative साधनम्
sādhanam
साधने
sādhane
साधनानि / साधना¹
sādhanāni / sādhanā¹
Instrumental साधनेन
sādhanena
साधनाभ्याम्
sādhanābhyām
साधनैः / साधनेभिः¹
sādhanaiḥ / sādhanebhiḥ¹
Dative साधनाय
sādhanāya
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Ablative साधनात्
sādhanāt
साधनाभ्याम्
sādhanābhyām
साधनेभ्यः
sādhanebhyaḥ
Genitive साधनस्य
sādhanasya
साधनयोः
sādhanayoḥ
साधनानाम्
sādhanānām
Locative साधने
sādhane
साधनयोः
sādhanayoḥ
साधनेषु
sādhaneṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  • Hellwig, Oliver (2010-2024) “sādhana”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Monier Williams (1899) “साधन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1201/1.