Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /sɑːd̪ʱ.nɑː/, [säːd̪ʱ.näː]

Etymology 1

edit

Inherited from Old Hindi साधना (sādhanā), from Sanskrit साध्नोति (sādhnoti, to accomplish).

Verb

edit

साधना (sādhnā) (transitive, Urdu spelling سَادْھنَا)

  1. to accomplish, acquire knowledge of
  2. to practice, attempt
  3. to aim at; shoot at
    उसने अपनी बंदूक़ जानवर पे साधी
    usne apnī bandūq jānvar pe sādhī.
    He aimed his gun at the animal.
    निशाना साधनाniśānā sādhnāto aim at the target
Conjugation
edit

Etymology 2

edit

Learned borrowing from Sanskrit साधना (sādhanā).

Noun

edit

साधना (sādhnāf (Urdu spelling سَادْھنَا)

  1. meditation
  2. penance
Declension
edit

Further reading

edit

Old Hindi

edit

Alternative forms

edit

Etymology

edit

Inherited from Sanskrit साध्नोति (sādhnoti). Compare Old Punjabi ਸਾਧਿ (sādhi), Old Marathi 𑘭𑘰𑘠𑘜𑘹 (sādhaṇe).

Verb

edit

साधना (sādhanā)

  1. to fulfil, practice, prove
  2. to plait, braid

Descendants

edit
  • Hindustani: sādhnā
    Hindi: साधना
    Urdu: سَادْھنَا (sādhnā)

Further reading

edit
  • Jaroslav Strnad (2013) Morphology and Syntax of Old Hindī : Edition and Analysis of One Hundred Kabīr Vānī Poems From Rājasthān (Brill's Indological Library; 45), Leiden, →OCLC, page 568
  • Turner, Ralph Lilley (1969–1985) “sādhnṓti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 770

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From the root साध् (sādh) +‎ -अना (-anā).

Pronunciation

edit

Noun

edit

साधना (sādhanā) stemf

  1. performance
  2. accomplishment

Declension

edit
Feminine ā-stem declension of साधना (sādhanā)
Singular Dual Plural
Nominative साधना
sādhanā
साधने
sādhane
साधनाः
sādhanāḥ
Vocative साधने
sādhane
साधने
sādhane
साधनाः
sādhanāḥ
Accusative साधनाम्
sādhanām
साधने
sādhane
साधनाः
sādhanāḥ
Instrumental साधनया / साधना¹
sādhanayā / sādhanā¹
साधनाभ्याम्
sādhanābhyām
साधनाभिः
sādhanābhiḥ
Dative साधनायै
sādhanāyai
साधनाभ्याम्
sādhanābhyām
साधनाभ्यः
sādhanābhyaḥ
Ablative साधनायाः / साधनायै²
sādhanāyāḥ / sādhanāyai²
साधनाभ्याम्
sādhanābhyām
साधनाभ्यः
sādhanābhyaḥ
Genitive साधनायाः / साधनायै²
sādhanāyāḥ / sādhanāyai²
साधनयोः
sādhanayoḥ
साधनानाम्
sādhanānām
Locative साधनायाम्
sādhanāyām
साधनयोः
sādhanayoḥ
साधनासु
sādhanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
edit

Descendants

edit

References

edit
  • Hellwig, Oliver (2010-2024) “sādhanā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.