Hindi

edit

Etymology

edit

Borrowed from Sanskrit स्थूल (sthūla).

Pronunciation

edit

Adjective

edit

स्थूल (sthūl) (indeclinable)

  1. bulky, large, fat
    Synonym: मोटा (moṭā)
  2. thick, dense
    Synonyms: घना (ghanā), गाढ़ा (gāṛhā)
  3. (philosophy) tangible, outwardly-visible
    Antonym: सूक्ष्म (sūkṣma)
    स्थूल सत्यsthūl satyatangible truth
  4. gross, rough, approximate
    स्थूल आयsthūl āygross income
    स्थूल रूप सेsthūl rūp seroughly, approximately

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Variant of स्थूर (sthūrá); see there for more. The Sanskrit root is स्था (sthā, to stand, to be firm) .

Pronunciation

edit

Adjective

edit

स्थूल (sthūlá) stem

  1. large, stout, bulky, fat
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.68.32:
      रामो ऽथ सहसौमित्रिर् वनं गत्वा स वीर्यवान् ।
      स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम् ॥
      rāmo ʼtha sahasaumitrir vanaṃ gatvā sa vīryavān.
      sthūlān hatvā mahārohīn anu tastāra taṃ dvijam.
      Thus Rama, the powerful one, after going into forest along with Laksmana, hunted a fat big deer, and then he spread the bird (Jatayu) [to make an offering to him].
  2. dense, thick
    Synonym: गाढ (gāḍha)
    • c. 1200 BCE – 1000 BCE, Atharvaveda 11.8.28:
      आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।
      गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥
      āsteyīśca vāsteyīśca tvaraṇāḥ kṛpaṇāśca yāḥ.
      guhyāḥ śukrā sthūlā apastā bībhatsāvasādayan.
      They laid in the abhorrent frame those waters hidden, bright, and thick,
      Which in the bowels spring from blood, from mourning or from hasty toil.
  3. dull, stupid, ignorant
  4. gross, rough, approximate
    यथास्थूलम्yathāsthūlamroughly
  5. (philosophy) tangible, outwardly-visible
    Antonym: सूक्ष्म (sūkṣma)

Declension

edit
Masculine a-stem declension of स्थूल (sthūlá)
Singular Dual Plural
Nominative स्थूलः
sthūláḥ
स्थूलौ / स्थूला¹
sthūlaú / sthūlā́¹
स्थूलाः / स्थूलासः¹
sthūlā́ḥ / sthūlā́saḥ¹
Vocative स्थूल
sthū́la
स्थूलौ / स्थूला¹
sthū́lau / sthū́lā¹
स्थूलाः / स्थूलासः¹
sthū́lāḥ / sthū́lāsaḥ¹
Accusative स्थूलम्
sthūlám
स्थूलौ / स्थूला¹
sthūlaú / sthūlā́¹
स्थूलान्
sthūlā́n
Instrumental स्थूलेन
sthūléna
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलैः / स्थूलेभिः¹
sthūlaíḥ / sthūlébhiḥ¹
Dative स्थूलाय
sthūlā́ya
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलेभ्यः
sthūlébhyaḥ
Ablative स्थूलात्
sthūlā́t
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलेभ्यः
sthūlébhyaḥ
Genitive स्थूलस्य
sthūlásya
स्थूलयोः
sthūláyoḥ
स्थूलानाम्
sthūlā́nām
Locative स्थूले
sthūlé
स्थूलयोः
sthūláyoḥ
स्थूलेषु
sthūléṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थूला (sthūlā́)
Singular Dual Plural
Nominative स्थूला
sthūlā́
स्थूले
sthūlé
स्थूलाः
sthūlā́ḥ
Vocative स्थूले
sthū́le
स्थूले
sthū́le
स्थूलाः
sthū́lāḥ
Accusative स्थूलाम्
sthūlā́m
स्थूले
sthūlé
स्थूलाः
sthūlā́ḥ
Instrumental स्थूलया / स्थूला¹
sthūláyā / sthūlā́¹
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलाभिः
sthūlā́bhiḥ
Dative स्थूलायै
sthūlā́yai
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलाभ्यः
sthūlā́bhyaḥ
Ablative स्थूलायाः / स्थूलायै²
sthūlā́yāḥ / sthūlā́yai²
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलाभ्यः
sthūlā́bhyaḥ
Genitive स्थूलायाः / स्थूलायै²
sthūlā́yāḥ / sthūlā́yai²
स्थूलयोः
sthūláyoḥ
स्थूलानाम्
sthūlā́nām
Locative स्थूलायाम्
sthūlā́yām
स्थूलयोः
sthūláyoḥ
स्थूलासु
sthūlā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थूल (sthūlá)
Singular Dual Plural
Nominative स्थूलम्
sthūlám
स्थूले
sthūlé
स्थूलानि / स्थूला¹
sthūlā́ni / sthūlā́¹
Vocative स्थूल
sthū́la
स्थूले
sthū́le
स्थूलानि / स्थूला¹
sthū́lāni / sthū́lā¹
Accusative स्थूलम्
sthūlám
स्थूले
sthūlé
स्थूलानि / स्थूला¹
sthūlā́ni / sthūlā́¹
Instrumental स्थूलेन
sthūléna
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलैः / स्थूलेभिः¹
sthūlaíḥ / sthūlébhiḥ¹
Dative स्थूलाय
sthūlā́ya
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलेभ्यः
sthūlébhyaḥ
Ablative स्थूलात्
sthūlā́t
स्थूलाभ्याम्
sthūlā́bhyām
स्थूलेभ्यः
sthūlébhyaḥ
Genitive स्थूलस्य
sthūlásya
स्थूलयोः
sthūláyoḥ
स्थूलानाम्
sthūlā́nām
Locative स्थूले
sthūlé
स्थूलयोः
sthūláyoḥ
स्थूलेषु
sthūléṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit