Hindi

edit

Etymology

edit

Borrowed from Sanskrit स्थूल (sthūla).

Pronunciation

edit
  • (Delhi) IPA(key): /st̪ʰuːl/

Adjective

edit

स्थूल (sthūl) (indeclinable)

  1. bulky, large, fat
    Synonym: मोटा (moṭā)
  2. thick, dense
    Synonyms: घना (ghanā), गाढ़ा (gāṛhā)
  3. (philosophy) tangible, outwardly-visible
    Antonym: सूक्ष्म (sūkṣma)
    स्थूल सत्यsthūl satyatangible truth
  4. gross, rough, approximate
    स्थूल आयsthūl āygross income
    स्थूल रूप सेsthūl rūp seroughly, approximately

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

    Variant of स्थूर (sthūrá); see there for more. The Sanskrit root is स्था (sthā, to stand, to be firm).

    Pronunciation

    edit

    Adjective

    edit

    स्थूल (sthūlá) stem

    1. large, stout, bulky, fat
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.68.32:
        रामो ऽथ सहसौमित्रिर् वनं गत्वा स वीर्यवान् ।
        स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम् ॥
        rāmo ʼtha sahasaumitrir vanaṃ gatvā sa vīryavān.
        sthūlān hatvā mahārohīn anu tastāra taṃ dvijam.
        Thus Rāma, the powerful one, after going into forest along with Laksmana, hunted a fat big deer, and then he spread the bird Jaṭāyu [to make an offering to him].
      • Rasaratnākara 7.1:
        वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।
        तेषां प्रगल्भाः प्रमदाश् च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥
        vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam.
        teṣāṃ pragalbhāḥ pramadāś ca sarvā bhavanti tṛptāḥ surataprasaṅge.
        The seed of the ones with a strong, stout and long penis reaches the mouth of the womb.
        All proud and wanton females are satisfied with them during copulation.
    2. dense, thick
      Synonym: गाढ (gāḍha)
      • c. 1200 BCE – 1000 BCE, Atharvaveda 11.8.28:
        आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।
        गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥
        āsteyīśca vāsteyīśca tvaraṇāḥ kṛpaṇāśca yāḥ.
        guhyāḥ śukrā sthūlā apastā bībhatsāvasādayan.
        They laid in the abhorrent frame those waters hidden, bright, and thick,
        Which in the bowels spring from blood, from mourning or from hasty toil.
    3. dull, stupid, ignorant
    4. gross, rough, approximate
      यथास्थूलम्yathāsthūlamroughly
    5. (philosophy) tangible, outwardly-visible
      Antonym: सूक्ष्म (sūkṣma)

    Declension

    edit
    Masculine a-stem declension of स्थूल
    singular dual plural
    nominative स्थूलः (sthūláḥ) स्थूलौ (sthūlaú)
    स्थूला¹ (sthūlā́¹)
    स्थूलाः (sthūlā́ḥ)
    स्थूलासः¹ (sthūlā́saḥ¹)
    accusative स्थूलम् (sthūlám) स्थूलौ (sthūlaú)
    स्थूला¹ (sthūlā́¹)
    स्थूलान् (sthūlā́n)
    instrumental स्थूलेन (sthūléna) स्थूलाभ्याम् (sthūlā́bhyām) स्थूलैः (sthūlaíḥ)
    स्थूलेभिः¹ (sthūlébhiḥ¹)
    dative स्थूलाय (sthūlā́ya) स्थूलाभ्याम् (sthūlā́bhyām) स्थूलेभ्यः (sthūlébhyaḥ)
    ablative स्थूलात् (sthūlā́t) स्थूलाभ्याम् (sthūlā́bhyām) स्थूलेभ्यः (sthūlébhyaḥ)
    genitive स्थूलस्य (sthūlásya) स्थूलयोः (sthūláyoḥ) स्थूलानाम् (sthūlā́nām)
    locative स्थूले (sthūlé) स्थूलयोः (sthūláyoḥ) स्थूलेषु (sthūléṣu)
    vocative स्थूल (sthū́la) स्थूलौ (sthū́lau)
    स्थूला¹ (sthū́lā¹)
    स्थूलाः (sthū́lāḥ)
    स्थूलासः¹ (sthū́lāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of स्थूला
    singular dual plural
    nominative स्थूला (sthūlā́) स्थूले (sthūlé) स्थूलाः (sthūlā́ḥ)
    accusative स्थूलाम् (sthūlā́m) स्थूले (sthūlé) स्थूलाः (sthūlā́ḥ)
    instrumental स्थूलया (sthūláyā)
    स्थूला¹ (sthūlā́¹)
    स्थूलाभ्याम् (sthūlā́bhyām) स्थूलाभिः (sthūlā́bhiḥ)
    dative स्थूलायै (sthūlā́yai) स्थूलाभ्याम् (sthūlā́bhyām) स्थूलाभ्यः (sthūlā́bhyaḥ)
    ablative स्थूलायाः (sthūlā́yāḥ)
    स्थूलायै² (sthūlā́yai²)
    स्थूलाभ्याम् (sthūlā́bhyām) स्थूलाभ्यः (sthūlā́bhyaḥ)
    genitive स्थूलायाः (sthūlā́yāḥ)
    स्थूलायै² (sthūlā́yai²)
    स्थूलयोः (sthūláyoḥ) स्थूलानाम् (sthūlā́nām)
    locative स्थूलायाम् (sthūlā́yām) स्थूलयोः (sthūláyoḥ) स्थूलासु (sthūlā́su)
    vocative स्थूले (sthū́le) स्थूले (sthū́le) स्थूलाः (sthū́lāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of स्थूल
    singular dual plural
    nominative स्थूलम् (sthūlám) स्थूले (sthūlé) स्थूलानि (sthūlā́ni)
    स्थूला¹ (sthūlā́¹)
    accusative स्थूलम् (sthūlám) स्थूले (sthūlé) स्थूलानि (sthūlā́ni)
    स्थूला¹ (sthūlā́¹)
    instrumental स्थूलेन (sthūléna) स्थूलाभ्याम् (sthūlā́bhyām) स्थूलैः (sthūlaíḥ)
    स्थूलेभिः¹ (sthūlébhiḥ¹)
    dative स्थूलाय (sthūlā́ya) स्थूलाभ्याम् (sthūlā́bhyām) स्थूलेभ्यः (sthūlébhyaḥ)
    ablative स्थूलात् (sthūlā́t) स्थूलाभ्याम् (sthūlā́bhyām) स्थूलेभ्यः (sthūlébhyaḥ)
    genitive स्थूलस्य (sthūlásya) स्थूलयोः (sthūláyoḥ) स्थूलानाम् (sthūlā́nām)
    locative स्थूले (sthūlé) स्थूलयोः (sthūláyoḥ) स्थूलेषु (sthūléṣu)
    vocative स्थूल (sthū́la) स्थूले (sthū́le) स्थूलानि (sthū́lāni)
    स्थूला¹ (sthū́lā¹)
    • ¹Vedic

    Descendants

    edit

    References

    edit