Hindi edit

Etymology edit

Learned borrowing from Sanskrit पाप (pāpá).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /pɑːp/, [päːp]

Noun edit

पाप (pāpm (Urdu spelling پاپ)

  1. sin
    किसी का दिल दुखाना पाप है।
    kisī kā dil dukhānā pāp hai.
    It is a sin to hurt someone's feelings.
    हत्या पाप भी है अपराध भी है।
    hatyā pāp bhī hai aprādh bhī hai.
    Murder is a sin as well as a crime.

Declension edit

Synonyms edit

References edit

Marathi edit

Etymology edit

Borrowed from Sanskrit पाप (pāpa).

Pronunciation edit

Noun edit

पाप (pāpn

  1. sin

Declension edit

Declension of पाप (neut cons-stem)
direct
singular
पाप
pāp
direct
plural
पापे, पापं
pāpe, pāpa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
पाप
pāp
पापे, पापं
pāpe, pāpa
oblique
सामान्यरूप
पापा
pāpā
पापां-
pāpān-
acc. / dative
द्वितीया / चतुर्थी
पापाला
pāpālā
पापांना
pāpānnā
ergative पापाने, पापानं
pāpāne, pāpāna
पापांनी
pāpānnī
instrumental पापाशी
pāpāśī
पापांशी
pāpānśī
locative
सप्तमी
पापात
pāpāt
पापांत
pāpāt
vocative
संबोधन
पापा
pāpā
पापांनो
pāpānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of पाप (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
पापाचा
pāpāċā
पापाचे
pāpāċe
पापाची
pāpācī
पापाच्या
pāpācā
पापाचे, पापाचं
pāpāċe, pāpāċa
पापाची
pāpācī
पापाच्या
pāpācā
plural subject
अनेकवचनी कर्ता
पापांचा
pāpānċā
पापांचे
pāpānċe
पापांची
pāpāñcī
पापांच्या
pāpāncā
पापांचे, पापांचं
pāpānċe, pāpānċa
पापांची
pāpāñcī
पापांच्या
pāpāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References edit

  • Berntsen, Maxine, “पाप”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Pali edit

Alternative forms edit

Etymology edit

Inherited from Sanskrit पाप (pāpá).

Adjective edit

पाप

  1. Devanagari script form of pāpa

Declension edit

Noun edit

पाप n

  1. Devanagari script form of pāpa (sin)

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *pāpás. Cognate with Avestan 𐬞𐬁𐬞𐬀 (pāpa).

Pronunciation edit

Adjective edit

पाप (pāpá or pā́pa) stem

  1. bad, vicious, wicked, evil, wretched, vile, low
  2. (astrology) boding evil, inauspicious

Usage notes edit

Feminine declension in ī occurs in Vedic Sanskrit, while a-stem feminine declension is more prevalent in Classical Sanskrit.

Declension edit

Masculine a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापः
pāpáḥ
पापौ / पापा¹
pāpaú / pāpā́¹
पापाः / पापासः¹
pāpā́ḥ / pāpā́saḥ¹
Vocative पाप
pā́pa
पापौ / पापा¹
pā́pau / pā́pā¹
पापाः / पापासः¹
pā́pāḥ / pā́pāsaḥ¹
Accusative पापम्
pāpám
पापौ / पापा¹
pāpaú / pāpā́¹
पापान्
pāpā́n
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पापा (pāpā́)
Singular Dual Plural
Nominative पापा
pāpā́
पापे
pāpé
पापाः
pāpā́ḥ
Vocative पापे
pā́pe
पापे
pā́pe
पापाः
pā́pāḥ
Accusative पापाम्
pāpā́m
पापे
pāpé
पापाः
pāpā́ḥ
Instrumental पापया / पापा¹
pāpáyā / pāpā́¹
पापाभ्याम्
pāpā́bhyām
पापाभिः
pāpā́bhiḥ
Dative पापायै
pāpā́yai
पापाभ्याम्
pāpā́bhyām
पापाभ्यः
pāpā́bhyaḥ
Ablative पापायाः / पापायै²
pāpā́yāḥ / pāpā́yai²
पापाभ्याम्
pāpā́bhyām
पापाभ्यः
pāpā́bhyaḥ
Genitive पापायाः / पापायै²
pāpā́yāḥ / pāpā́yai²
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापायाम्
pāpā́yām
पापयोः
pāpáyoḥ
पापासु
pāpā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Vocative पाप
pā́pa
पापे
pā́pe
पापानि / पापा¹
pā́pāni / pā́pā¹
Accusative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पापी (pāpī)
Singular Dual Plural
Nominative पापी
pāpī
पाप्यौ / पापी¹
pāpyau / pāpī¹
पाप्यः / पापीः¹
pāpyaḥ / pāpīḥ¹
Vocative पापि
pāpi
पाप्यौ / पापी¹
pāpyau / pāpī¹
पाप्यः / पापीः¹
pāpyaḥ / pāpīḥ¹
Accusative पापीम्
pāpīm
पाप्यौ / पापी¹
pāpyau / pāpī¹
पापीः
pāpīḥ
Instrumental पाप्या
pāpyā
पापीभ्याम्
pāpībhyām
पापीभिः
pāpībhiḥ
Dative पाप्यै
pāpyai
पापीभ्याम्
pāpībhyām
पापीभ्यः
pāpībhyaḥ
Ablative पाप्याः / पाप्यै²
pāpyāḥ / pāpyai²
पापीभ्याम्
pāpībhyām
पापीभ्यः
pāpībhyaḥ
Genitive पाप्याः / पाप्यै²
pāpyāḥ / pāpyai²
पाप्योः
pāpyoḥ
पापीनाम्
pāpīnām
Locative पाप्याम्
pāpyām
पाप्योः
pāpyoḥ
पापीषु
pāpīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Noun edit

पाप (pāpá) stemm

  1. a wicked man, wretch, villain

Declension edit

Masculine a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापः
pāpáḥ
पापौ / पापा¹
pāpaú / pāpā́¹
पापाः / पापासः¹
pāpā́ḥ / pāpā́saḥ¹
Vocative पाप
pā́pa
पापौ / पापा¹
pā́pau / pā́pā¹
पापाः / पापासः¹
pā́pāḥ / pā́pāsaḥ¹
Accusative पापम्
pāpám
पापौ / पापा¹
pāpaú / pāpā́¹
पापान्
pāpā́n
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Noun edit

पाप (pāpá) stemn

  1. evil, misfortune, ill-luck, trouble, mischief, harm
  2. sin, vice, crime, guilt

Declension edit

Neuter a-stem declension of पाप (pāpá)
Singular Dual Plural
Nominative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Vocative पाप
pā́pa
पापे
pā́pe
पापानि / पापा¹
pā́pāni / pā́pā¹
Accusative पापम्
pāpám
पापे
pāpé
पापानि / पापा¹
pāpā́ni / pāpā́¹
Instrumental पापेन
pāpéna
पापाभ्याम्
pāpā́bhyām
पापैः / पापेभिः¹
pāpaíḥ / pāpébhiḥ¹
Dative पापाय
pāpā́ya
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Ablative पापात्
pāpā́t
पापाभ्याम्
pāpā́bhyām
पापेभ्यः
pāpébhyaḥ
Genitive पापस्य
pāpásya
पापयोः
pāpáyoḥ
पापानाम्
pāpā́nām
Locative पापे
pāpé
पापयोः
pāpáyoḥ
पापेषु
pāpéṣu
Notes
  • ¹Vedic

Synonyms edit

Descendants edit

  • Maharastri Prakrit: 𑀧𑀸𑀬 (pāya)
  • Pali: pāpa
  • Sauraseni Prakrit: 𑀧𑀸𑀯 (pāva)

Borrowed terms edit