Marathi

edit

Etymology

edit

Borrowed from Sanskrit वृषभ (vṛṣabha)

Pronunciation

edit

Noun

edit

वृषभ (vŕṣabhm

  1. a bull (used as an epithet of various gods in the Vedas)
  2. (astrology) the zodiacal sign Taurus

See also

edit
Zodiac signs in Marathi · राशी (rāśī) (layout · text)
       
मेष (meṣ) वृषभ (vŕṣabh) मिथुन (mithun) कर्क (karka)
       
सिंह (siuha) कन्या (kanyā) तूळ (tūḷ) वृश्चिक (vŕścik)
       
धनु (dhanu) मकर (makar) कुंभ (kumbha) मीन (mīn)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *(w)r̥šabʰás, from Proto-Indo-European *wr̥sn̥-bʰó-s, from *wérsēn (male animal; manly man).

Cognate with Avestan 𐬀𐬭𐬆𐬱𐬀𐬥 (arəšan), Ancient Greek ἄρσην (ársēn), Latin verrēs. Also related to ऋषभ (ṛṣabhá), वृषन् (vṛṣan).

Pronunciation

edit

Noun

edit

वृषभ (vṛṣabhá) stemm

  1. a bull (used as an epithet of various gods in the Vedas)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.31.5:
      त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्य॑:।
      य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका॑यु॒रग्रे॒ विश॑ आ॒विवा॑ससि॥
      tvámagne vṛṣabháḥ puṣṭivárdhana údyatasruce bhavasi śravā́yya:.
      yá ā́hutiṃ pári védā váṣaṭkṛtimékāyurágre víśa āvívāsasi.
      Thou, Agni, art a Bull who makes our store increase, to be invoked by him who lifts the ladle up.
      Well knowing the oblation with the hallowing word, uniting all who live, thou lightenest first our folk.
  2. the chief, most excellent or eminent, lord or best among (in later language mostly at the end of a compound, or with genitive)
  3. (astrology) the zodiacal sign Taurus
  4. a particular drug (described as a root brought from the Himalaya mountains, resembling the horn of a bull, of cooling and tonic properties, and serviceable in catarrh and consumption)

Declension

edit
Masculine a-stem declension of वृषभ (vṛṣabhá)
Singular Dual Plural
Nominative वृषभः
vṛṣabháḥ
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभाः / वृषभासः¹
vṛṣabhā́ḥ / vṛṣabhā́saḥ¹
Vocative वृषभ
vṛ́ṣabha
वृषभौ / वृषभा¹
vṛ́ṣabhau / vṛ́ṣabhā¹
वृषभाः / वृषभासः¹
vṛ́ṣabhāḥ / vṛ́ṣabhāsaḥ¹
Accusative वृषभम्
vṛṣabhám
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभान्
vṛṣabhā́n
Instrumental वृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dative वृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablative वृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitive वृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic

Adjective

edit

वृषभ (vṛṣabhá) stem

  1. manly, mighty, vigorous, strong
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.8:
      प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि। न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑॥
      prá babhráve vṛṣabhā́ya śvitīcé mahó mahī́ṃ suṣṭutímīrayāmi. namasyā́ kalmalīkínaṃ námobhirgṛṇīmási tveṣáṃ rudrásya nā́ma.
      To him the strong, great, tawny, fair-complexioned, I utter forth a mighty hymn of praises.
      We serve the brilliant God with adorations, we glorify, the splendid name of Rudra.

Declension

edit
Masculine a-stem declension of वृषभ (vṛṣabhá)
Singular Dual Plural
Nominative वृषभः
vṛṣabháḥ
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभाः / वृषभासः¹
vṛṣabhā́ḥ / vṛṣabhā́saḥ¹
Vocative वृषभ
vṛ́ṣabha
वृषभौ / वृषभा¹
vṛ́ṣabhau / vṛ́ṣabhā¹
वृषभाः / वृषभासः¹
vṛ́ṣabhāḥ / vṛ́ṣabhāsaḥ¹
Accusative वृषभम्
vṛṣabhám
वृषभौ / वृषभा¹
vṛṣabhaú / vṛṣabhā́¹
वृषभान्
vṛṣabhā́n
Instrumental वृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dative वृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablative वृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitive वृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वृषभा (vṛṣabhā́)
Singular Dual Plural
Nominative वृषभा
vṛṣabhā́
वृषभे
vṛṣabhé
वृषभाः
vṛṣabhā́ḥ
Vocative वृषभे
vṛ́ṣabhe
वृषभे
vṛ́ṣabhe
वृषभाः
vṛ́ṣabhāḥ
Accusative वृषभाम्
vṛṣabhā́m
वृषभे
vṛṣabhé
वृषभाः
vṛṣabhā́ḥ
Instrumental वृषभया / वृषभा¹
vṛṣabháyā / vṛṣabhā́¹
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभिः
vṛṣabhā́bhiḥ
Dative वृषभायै
vṛṣabhā́yai
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभ्यः
vṛṣabhā́bhyaḥ
Ablative वृषभायाः / वृषभायै²
vṛṣabhā́yāḥ / vṛṣabhā́yai²
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभाभ्यः
vṛṣabhā́bhyaḥ
Genitive वृषभायाः / वृषभायै²
vṛṣabhā́yāḥ / vṛṣabhā́yai²
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभायाम्
vṛṣabhā́yām
वृषभयोः
vṛṣabháyoḥ
वृषभासु
vṛṣabhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वृषभ (vṛṣabhá)
Singular Dual Plural
Nominative वृषभम्
vṛṣabhám
वृषभे
vṛṣabhé
वृषभाणि / वृषभा¹
vṛṣabhā́ṇi / vṛṣabhā́¹
Vocative वृषभ
vṛ́ṣabha
वृषभे
vṛ́ṣabhe
वृषभाणि / वृषभा¹
vṛ́ṣabhāṇi / vṛ́ṣabhā¹
Accusative वृषभम्
vṛṣabhám
वृषभे
vṛṣabhé
वृषभाणि / वृषभा¹
vṛṣabhā́ṇi / vṛṣabhā́¹
Instrumental वृषभेण
vṛṣabhéṇa
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभैः / वृषभेभिः¹
vṛṣabhaíḥ / vṛṣabhébhiḥ¹
Dative वृषभाय
vṛṣabhā́ya
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Ablative वृषभात्
vṛṣabhā́t
वृषभाभ्याम्
vṛṣabhā́bhyām
वृषभेभ्यः
vṛṣabhébhyaḥ
Genitive वृषभस्य
vṛṣabhásya
वृषभयोः
vṛṣabháyoḥ
वृषभाणाम्
vṛṣabhā́ṇām
Locative वृषभे
vṛṣabhé
वृषभयोः
vṛṣabháyoḥ
वृषभेषु
vṛṣabhéṣu
Notes
  • ¹Vedic

Descendants

edit

See also

edit
Zodiac signs in Sanskrit (layout · text)
       
मेष (meṣa) ऋषभ (ṛṣabha) मिथुन (mithuna) कर्कटक (karkaṭaka)
       
सिंह (siṃha) कन्या (kanyā) तुला (tulā) वृश्चिक (vṛścika)
       
धनु (dhanu) मकर (makara) कुम्भ (kumbha) मीन (mīna)

References

edit