Nepali

edit

Etymology

edit

From Sanskrit मङ्गल (maṅgala).

Pronunciation

edit

Proper noun

edit

मङ्गल (maṅgal)

  1. (astronomy, astrology) Mars (the fourth planet from the sun)

Pali

edit

Alternative forms

edit

Adjective

edit

मङ्गल

  1. Devanagari script form of maṅgala (“auspicious”)

Declension

edit

Noun

edit

मङ्गल n

  1. Devanagari script form of maṅgala (blessing)

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Related to मञ्ज् (mañj, to be bright, cleanse).[1]

Pronunciation

edit

Adjective

edit

मङ्गल (maṅgala) stem

  1. auspicious, lucky

Noun

edit

मङ्गल (maṅgala) stemn

  1. amulet, talisman
  2. prosperity
  3. lucky charm, anything that brings luck

Declension

edit
Neuter a-stem declension of मङ्गल (maṅgala)
Singular Dual Plural
Nominative मङ्गलम्
maṅgalam
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Vocative मङ्गल
maṅgala
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Accusative मङ्गलम्
maṅgalam
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Instrumental मङ्गलेन
maṅgalena
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलैः / मङ्गलेभिः¹
maṅgalaiḥ / maṅgalebhiḥ¹
Dative मङ्गलाय
maṅgalāya
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Ablative मङ्गलात्
maṅgalāt
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Genitive मङ्गलस्य
maṅgalasya
मङ्गलयोः
maṅgalayoḥ
मङ्गलानाम्
maṅgalānām
Locative मङ्गले
maṅgale
मङ्गलयोः
maṅgalayoḥ
मङ्गलेषु
maṅgaleṣu
Notes
  • ¹Vedic

Proper noun

edit

मङ्गल (maṅgala) stemm

  1. (Hinduism) Mangala, the god of war
  2. (astronomy, astrology) the planet Mars
    Synonym: अङ्गार (aṅgāra)

Declension

edit
Masculine a-stem declension of मङ्गल (maṅgala)
Singular Dual Plural
Nominative मङ्गलः
maṅgalaḥ
मङ्गलौ / मङ्गला¹
maṅgalau / maṅgalā¹
मङ्गलाः / मङ्गलासः¹
maṅgalāḥ / maṅgalāsaḥ¹
Vocative मङ्गल
maṅgala
मङ्गलौ / मङ्गला¹
maṅgalau / maṅgalā¹
मङ्गलाः / मङ्गलासः¹
maṅgalāḥ / maṅgalāsaḥ¹
Accusative मङ्गलम्
maṅgalam
मङ्गलौ / मङ्गला¹
maṅgalau / maṅgalā¹
मङ्गलान्
maṅgalān
Instrumental मङ्गलेन
maṅgalena
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलैः / मङ्गलेभिः¹
maṅgalaiḥ / maṅgalebhiḥ¹
Dative मङ्गलाय
maṅgalāya
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Ablative मङ्गलात्
maṅgalāt
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Genitive मङ्गलस्य
maṅgalasya
मङ्गलयोः
maṅgalayoḥ
मङ्गलानाम्
maṅgalānām
Locative मङ्गले
maṅgale
मङ्गलयोः
maṅgalayoḥ
मङ्गलेषु
maṅgaleṣu
Notes
  • ¹Vedic

See also

edit
Solar System in Sanskrit · सूर्य-मण्डल (sūrya-maṇḍala) (layout · text)
Star सूर्य (sūrya), रवि (ravi), आदित्य (āditya), Thesaurus:सूर्य
IAU planets and
notable dwarf planets
बुध (budha) शुक्र (śukra),
भार्गव (bhārgava),
भृगु (bhṛgu)
भूमि (bhūmi),
पृथ्वी (pṛthvī),
Thesaurus:भू
मङ्गल (maṅgala),
अङ्गार (aṅgāra),
Thesaurus:मङ्गल
बृहस्पति (bṛhaspati),
गौर (gaura)
शनि (śani) अरुण (aruṇa) वरुण (varuṇa) यम (yama)
Notable
moons
चन्द्र (candra),
इन्दु (indu),
Thesaurus:चन्द्र
प्रथम मङ्गलस्य
द्वितीय मङ्गलस्य














Descendants

edit

References

edit
  1. ^ Pokorny, Julius (1959) chapter 731, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 2, Bern, München: Francke Verlag, page 731