Hindi edit

Etymology 1 edit

Borrowed from Arabic شُكْر (šukr).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃʊkɾ/
  • (schwa epenthetic) (Delhi Hindi) IPA(key): /ʃʊ.kəɾ/, [ʃʊ.kɐɾ]

Noun edit

शुक्र (śukrm (Urdu spelling شکر)

  1. gratitude; kindness
    शुक्र है कि ...śukr hai ki ...Thankfully, ...
Declension edit
Derived terms edit
Related terms edit

Etymology 2 edit

Learned borrowing from Sanskrit शुक्र (śukra). Doublet of सुर्ख़ (surx).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʃʊk.ɾᵊ/

Adjective edit

शुक्र (śukra) (indeclinable, Urdu spelling شکر)

  1. resplendent

Noun edit

शुक्र (śukram (Urdu spelling شکر)

  1. semen; sperm
    Synonym: वीर्य (vīrya)
Declension edit

Proper noun edit

शुक्र (śukram (Urdu spelling شکر)

  1. Venus (planet)
Declension edit
See also edit
Solar System in Hindi · सूर्य-मंडल (sūrya-maṇḍal) (layout · text)
Star सूर्य (sūrya), सूरज (sūraj)
IAU planets and
notable dwarf planets
बुध (budh) शुक्र (śukra) भूमि (bhūmi),
पृथ्वी (pŕthvī)
मंगल (maṅgal) बृहस्पति (bŕhaspati) शनि (śani) अरुण (aruṇ) वरुण (varuṇ),
अंधा तारा (andhā tārā)
यम (yam)
Notable
moons
चाँद (cā̃d),
चंद्र (candra)















Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *śukrás, from Proto-Indo-Iranian *ćukrás (white, bright), from Proto-Indo-European *ḱuk-ró-s. Cognate with Avestan 𐬯𐬎𐬑𐬭𐬀 (suxra), Old Persian 𐎰𐎧𐎼 (θ-x-r /⁠θuxra⁠/) (whence Persian سرخ (sorx)), Ancient Greek κύκνος (kúknos). The Sanskrit root is शुच् (śuc).

Pronunciation edit

Adjective edit

शुक्र (śukrá)

  1. bright, resplendent
  2. clear, pure, spotless
  3. light-coloured, white

Declension edit

Masculine a-stem declension of शुक्र (śukrá)
Singular Dual Plural
Nominative शुक्रः
śukráḥ
शुक्रौ / शुक्रा¹
śukraú / śukrā́¹
शुक्राः / शुक्रासः¹
śukrā́ḥ / śukrā́saḥ¹
Vocative शुक्र
śúkra
शुक्रौ / शुक्रा¹
śúkrau / śúkrā¹
शुक्राः / शुक्रासः¹
śúkrāḥ / śúkrāsaḥ¹
Accusative शुक्रम्
śukrám
शुक्रौ / शुक्रा¹
śukraú / śukrā́¹
शुक्रान्
śukrā́n
Instrumental शुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dative शुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablative शुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitive शुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locative शुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शुक्रा (śukrā́)
Singular Dual Plural
Nominative शुक्रा
śukrā́
शुक्रे
śukré
शुक्राः
śukrā́ḥ
Vocative शुक्रे
śúkre
शुक्रे
śúkre
शुक्राः
śúkrāḥ
Accusative शुक्राम्
śukrā́m
शुक्रे
śukré
शुक्राः
śukrā́ḥ
Instrumental शुक्रया / शुक्रा¹
śukráyā / śukrā́¹
शुक्राभ्याम्
śukrā́bhyām
शुक्राभिः
śukrā́bhiḥ
Dative शुक्रायै
śukrā́yai
शुक्राभ्याम्
śukrā́bhyām
शुक्राभ्यः
śukrā́bhyaḥ
Ablative शुक्रायाः / शुक्रायै²
śukrā́yāḥ / śukrā́yai²
शुक्राभ्याम्
śukrā́bhyām
शुक्राभ्यः
śukrā́bhyaḥ
Genitive शुक्रायाः / शुक्रायै²
śukrā́yāḥ / śukrā́yai²
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locative शुक्रायाम्
śukrā́yām
शुक्रयोः
śukráyoḥ
शुक्रासु
śukrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शुक्र (śukrá)
Singular Dual Plural
Nominative शुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Vocative शुक्र
śúkra
शुक्रे
śúkre
शुक्राणि / शुक्रा¹
śúkrāṇi / śúkrā¹
Accusative शुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Instrumental शुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dative शुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablative शुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitive शुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locative शुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

Noun edit

शुक्र (śukrá) stemm

  1. name of Agni or fire
  2. the planet Venus or its regent (regarded as the son of भृगु and preceptor of the दैत्यs) MBh. R. &c.
  3. clear or pure सोम RV.

Declension edit

Masculine a-stem declension of शुक्र (śukrá)
Singular Dual Plural
Nominative शुक्रः
śukráḥ
शुक्रौ / शुक्रा¹
śukraú / śukrā́¹
शुक्राः / शुक्रासः¹
śukrā́ḥ / śukrā́saḥ¹
Vocative शुक्र
śúkra
शुक्रौ / शुक्रा¹
śúkrau / śúkrā¹
शुक्राः / शुक्रासः¹
śúkrāḥ / śúkrāsaḥ¹
Accusative शुक्रम्
śukrám
शुक्रौ / शुक्रा¹
śukraú / śukrā́¹
शुक्रान्
śukrā́n
Instrumental शुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dative शुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablative शुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitive शुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locative शुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

See also edit

Solar System in Sanskrit · सूर्य-मण्डल (sūrya-maṇḍala) (layout · text)
Star सूर्य (sūrya), रवि (ravi), आदित्य (āditya), Thesaurus:सूर्य
IAU planets and
notable dwarf planets
बुध (budha) शुक्र (śukra),
भार्गव (bhārgava),
भृगु (bhṛgu)
भूमि (bhūmi),
पृथ्वी (pṛthvī),
Thesaurus:भू
मङ्गल (maṅgala),
अङ्गार (aṅgāra),
Thesaurus:मङ्गल
बृहस्पति (bṛhaspati),
गौर (gaura)
शनि (śani) अरुण (aruṇa) वरुण (varuṇa) यम (yama)
Notable
moons
चन्द्र (candra),
इन्दु (indu),
Thesaurus:चन्द्र
प्रथम मङ्गलस्य
द्वितीय मङ्गलस्य














Noun edit

शुक्र (śukrá) stemn

  1. brightness, clearness, light
  2. (also in the plural) any clear liquid
  3. juice, the essence of anything
  4. semen virile, seed of animals (male and female), sperm
  5. a morbid affection of the iris (change of colour &c. accompanied by imperfect vision ; cf. शुक्ल) Suṡr. ṠārṅgS.

Declension edit

Neuter a-stem declension of शुक्र (śukrá)
Singular Dual Plural
Nominative शुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Vocative शुक्र
śúkra
शुक्रे
śúkre
शुक्राणि / शुक्रा¹
śúkrāṇi / śúkrā¹
Accusative शुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Instrumental शुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dative शुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablative शुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitive शुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locative शुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit